Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 22 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 22 комментарий Далее >>
Закладка

Evaṃ vimuttacittaṃ mahākhīṇāsavaṃ dassetvā idāni tassa yathābhūtehi pañcahi kāraṇehi nāmaṃ gaṇhanto ayaṃ vuccati, bhikkhavetiādimāha. Avijjāti vaṭṭamūlikā avijjā. Ayañhi durukkhipanaṭṭhena palighoti vuccati. Tenesa tassa ukkhittattā ukkhittapalighoti vutto. Tālāvatthukatāti sīsacchinnatālo viya katā, samūlaṃ vā tālaṃ uddharitvā tālassa vatthu viya katā, yathā tasmiṃ vatthusmiṃ puna so tālo na paññāyati, evaṃ puna apaññattibhāvaṃ nītāti attho. Ponobbhavikoti punabbhavadāyako. Jātisaṃsārotiādīsu jāyanavasena ceva saṃsaraṇavasena ca evaṃ laddhanāmānaṃ punabbhavakhandhānaṃ paccayo kammābhisaṅkhāro. So hi punappunaṃ uppattikaraṇavasena parikkhipitvā ṭhitattā parikkhāti vuccati, tenesa tassā saṃkiṇṇattā vikiṇṇattā saṃkiṇṇaparikkhoti vutto. Taṇhāti vaṭṭamūlikā taṇhā. Ayañhi gambhīrānugataṭṭhena esikāti vuccati. Tenesa tassā abbūḷhattā luñcitvā chaḍḍitattā abbūḷhesikoti vutto. Orambhāgiyānīti oraṃ bhajanakāni kāmabhave upapattipaccayāni. Etāni hi kavāṭaṃ viya nagaradvāraṃ cittaṃ pidahitvā ṭhitattā aggaḷāti vuccanti. Tenesa tesaṃ nirākatattā bhinnattā niraggaḷoti vutto. Ariyoti nikkileso parisuddho. Pannaddhajoti patitamānaddhajo. Pannabhāroti khandhabhārakilesabhāraabhisaṅkhārabhārapañckāmaguṇabhārā pannā orohitā assāti pannabhāro. Apica idha mānabhārasseva oropitattā pannabhāroti adhippeto. Visaṃyuttoti catūhi yogehi sabbakilesehi ca visaṃyutto. Idha pana mānasaṃyogeneva visaṃyuttattā visaṃyuttoti adhippeto. Asmimānoti rūpe asmīti māno, vedanāya… saññāya… saṅkhāresu… viññāṇe asmīti māno.

пали русский - khantibalo Комментарии
Evaṃ vimuttacittaṃ mahākhīṇāsavaṃ dassetvā idāni tassa yathābhūtehi pañcahi kāraṇehi nāmaṃ gaṇhanto ayaṃ vuccati, bhikkhavetiādimāha.
Avijjāti vaṭṭamūlikā avijjā. "Неведение": неведение, являющееся корнем цикла.
Ayañhi durukkhipanaṭṭhena palighoti vuccati. Ведь оно названо перегородкой в смысле трудности поднятия.
Tenesa tassa ukkhittattā ukkhittapalighoti vutto.
Tālāvatthukatāti sīsacchinnatālo viya katā, samūlaṃ vā tālaṃ uddharitvā tālassa vatthu viya katā, yathā tasmiṃ vatthusmiṃ puna so tālo na paññāyati, evaṃ puna apaññattibhāvaṃ nītāti attho.
Ponobbhavikoti punabbhavadāyako.
Jātisaṃsārotiādīsu jāyanavasena ceva saṃsaraṇavasena ca evaṃ laddhanāmānaṃ punabbhavakhandhānaṃ paccayo kammābhisaṅkhāro.
So hi punappunaṃ uppattikaraṇavasena parikkhipitvā ṭhitattā parikkhāti vuccati, tenesa tassā saṃkiṇṇattā vikiṇṇattā saṃkiṇṇaparikkhoti vutto.
Taṇhāti vaṭṭamūlikā taṇhā. "Жажда": жажда, являющаяся корнем цикла.
Ayañhi gambhīrānugataṭṭhena esikāti vuccati. Она называется столбом в смысле глубокой вкопанности.
Tenesa tassā abbūḷhattā luñcitvā chaḍḍitattā abbūḷhesikoti vutto.
Orambhāgiyānīti oraṃ bhajanakāni kāmabhave upapattipaccayāni. "нижних оков": связанные с нижним условия возрождения в мире страсти.
Etāni hi kavāṭaṃ viya nagaradvāraṃ cittaṃ pidahitvā ṭhitattā aggaḷāti vuccanti. Ведь они как засов у городской двери заперев ум остаются. Поэтому называются засовом.
Tenesa tesaṃ nirākatattā bhinnattā niraggaḷoti vutto.
Ariyoti nikkileso parisuddho. "благородным": не имеющим загрязнений ума, чистым.
Pannaddhajoti patitamānaddhajo. "с опущенным знаменем": с опущенным знаменем гордости.
Pannabhāroti khandhabhārakilesabhāraabhisaṅkhārabhārapañckāmaguṇabhārā pannā orohitā assāti pannabhāro. "чьё бремя сложено": бремя совокупностей, загрязнений ума, волевых конструкций, пяти связок чувственных удовольствий сложено, спущено.
Apica idha mānabhārasseva oropitattā pannabhāroti adhippeto. И также под "чьё бремя сложено" понимается сложение бремени гордости.
Visaṃyuttoti catūhi yogehi sabbakilesehi ca visaṃyutto. "кто не скован": не скован четырьмя оковами и всеми загрязнениями ума.
Idha pana mānasaṃyogeneva visaṃyuttattā visaṃyuttoti adhippeto. Однако здесь под словом "кто не скован" понимается не скованность лишь оковой гордости.
Asmimānoti rūpe asmīti māno, vedanāya… saññāya… saṅkhāresu… viññāṇe asmīti māno. "самомнение "Я есть"": самомнение "я есть" по отношению к телу, ощущению, распознаванию, умственным конструкциям, сознанию.