Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Tattha poṭṭhapādasutte tāva "saññā kho, poṭṭhapāda, paṭhamaṃ uppajjati, pacchā ñāṇa"nti (dī. ni. 1.416) evaṃ saññagganti vuttā. Susimasutte "pubbe kho, susima, dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇa"nti (saṃ. ni. 2.70) evaṃ dhammaṭṭhitiñāṇanti vuttā. Dasuttarasutte "paṭipadāñāṇadassanavisuddhipadhāniyaṅga"nti (dī. ni. 3.359) evaṃ pārisuddhipadāniyaṅganti vuttā. Rathavinīte "kiṃ nu kho, āvuso, paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī"ti (ma. ni. 1.257) evaṃ paṭipadāñāṇadassanavisuddhīti vuttā. Saḷāyatanavibhaṅge "atammayataṃ, bhikkhave, nissāya atammayataṃ āgamma yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, taṃ nissāya taṃ āgamma evametissā pahānaṃ hoti, evametissā samatikkamo hotī"ti (dī. ni. 3.310) evaṃ tammayatāpariyādānanti vuttā. Paṭisambhidāmagge "yā ca muñcitukamyatā, yā ca paṭisaṅkhānupassanā, yā ca saṅkhārupekkhā, ime dhammā ekatthā byañjanameva nāna"nti (paṭi. ma. 1.54) evaṃ tīhi nāmehi vuttā. Paṭṭhāne "anulomaṃ gotrabhussa anantarapaccayena paccayo, anulomaṃ vodānassa anantarapaccayena paccayo"ti (paṭṭhā. 1.1.417) evaṃ dvīhi nāmehi vuttā. Imasmiṃ pana alagaddasutte nibbindatīti nibbidānāmena āgatā. |
пали | Комментарии |
Tattha poṭṭhapādasutte tāva "saññā kho, poṭṭhapāda, paṭhamaṃ uppajjati, pacchā ñāṇa"nti (dī. ni. 1.416) evaṃ saññagganti vuttā. | |
Susimasutte "pubbe kho, susima, dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇa"nti (saṃ. ni. 2.70) evaṃ dhammaṭṭhitiñāṇanti vuttā. | |
Dasuttarasutte "paṭipadāñāṇadassanavisuddhipadhāniyaṅga"nti (dī. ni. 3.359) evaṃ pārisuddhipadāniyaṅganti vuttā. | |
Rathavinīte "kiṃ nu kho, āvuso, paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī"ti (ma. ni. 1.257) evaṃ paṭipadāñāṇadassanavisuddhīti vuttā. | |
Saḷāyatanavibhaṅge "atammayataṃ, bhikkhave, nissāya atammayataṃ āgamma yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, taṃ nissāya taṃ āgamma evametissā pahānaṃ hoti, evametissā samatikkamo hotī"ti (dī. ni. 3.310) evaṃ tammayatāpariyādānanti vuttā. | |
Paṭisambhidāmagge "yā ca muñcitukamyatā, yā ca paṭisaṅkhānupassanā, yā ca saṅkhārupekkhā, ime dhammā ekatthā byañjanameva nāna"nti (paṭi. ma. 1.54) evaṃ tīhi nāmehi vuttā. | |
Paṭṭhāne "anulomaṃ gotrabhussa anantarapaccayena paccayo, anulomaṃ vodānassa anantarapaccayena paccayo"ti (paṭṭhā. 1.1.417) evaṃ dvīhi nāmehi vuttā. | |
Imasmiṃ pana alagaddasutte nibbindatīti nibbidānāmena āgatā. |