| пали |
english - Nyanamoli thera |
Комментарии |
|
Idāni ime pañcakkhandhe aniccaṃ dukkhaṃ anattāti evaṃ tiparivaṭṭavasena aggaṇhanto ayaṃ ariṭṭho viya mayhaṃ sāsane kalalaṃ kacavaraṃ pakkhipatīti dassento taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vātiādimāha.
|
|
|
|
Tattha aniccaṃ, bhanteti, bhante, yasmā hutvā na hoti, tasmā aniccaṃ.
|
Having been, it is not, therefore it is impermanent;
|
|
|
Uppādavayavattito vipariṇāmatāvakālikaniccapaṭikkhepaṭṭhena vāti catūhi kāraṇehi aniccaṃ.
|
it is impermanent for four reasons, that is, in the sense of the state of rise and fall, of change, of temporariness, and of denying permanence.
|
|
|
Dukkhaṃ, bhanteti, bhante, paṭipīḷanākārena dukkhaṃ, santāpadukkhamadukkhavatthukasukhapaṭikkhepaṭṭhena vāti catūhi kāraṇehi dukkhaṃ.
|
It is painful on account of the mode of oppression; it is painful for four reasons, that is, in the sense of burning, of being hard to bear, of being the basis for pain, and of opposing pleasure …
|
|
|
Vipariṇāmadhammanti bhavasaṅkantiupagamanasabhāvaṃ pakatibhāvavijahanasabhāvaṃ.
|
|
|
|
Kallaṃ nu taṃ samanupassituṃ etaṃ mama, esohamasmi, eso me attāti yuttaṃ nu kho taṃ imesaṃ tiṇṇaṃ taṇhāmānadiṭṭhiggāhānaṃ vasena ahaṃ mamāti evaṃ gahetuṃ.
|
|
|
|
No hetaṃ, bhanteti iminā te bhikkhū avasavattanākārena rūpaṃ, bhante, anattāti paṭijānanti.
|
It is not-self on account of the mode of insusceptibility to the exercise of power;
|
|
|
Suññaassāmikaanissaraattapaṭikkhepaṭṭhena vāti catūhi kāraṇehi anattā.
|
it is not-self for four reasons, that is, in the sense of voidness, of having no owner-master, of having no Overlord, and of opposing self.
|
|