Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 22 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 22 комментарий Далее >>
Закладка

Aparitassanāvāre na evaṃ hotīti yehi kilesehi evaṃ bhaveyya, tesaṃ pahīnattā na evaṃ hoti. Diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānanti diṭṭhīnañca diṭṭhiṭṭhānānañca diṭṭhādhiṭṭhānānañca diṭṭhipariyuṭṭhānānañca abhinivesānusayānañca. Sabbasaṅkhārasamathāyāti nibbānatthāya. Nibbānañhi āgamma sabbasaṅkhārāiñjitāni, sabbasaṅkhāracalanāni sabbasaṅkhāravipphanditāni sammanti vūpasammanti, tasmā taṃ, "sabbasaṅkhārasamatho"ti vuccati. Tadeva ca āgamma khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi, pañcakāmaguṇūpadhīti ime upadhayo paṭinissajjiyanti, taṇhā khīyati virajjati nirujjhati, tasmā taṃ, "sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho"ti vuccati. Nibbānāyāti ayaṃ panassa sarūpaniddeso, iti sabbeheva imehi padehi nibbānassa sacchikiriyatthāya dhammaṃ desentassāti ayamattho dīpito. Tassevaṃ hotīti tassa diṭṭhigatikassa ucchijjissāmi nāmassu, vinassissāmi nāmassu, nāssu nāma bhavissāmīti evaṃ hoti. Diṭṭhigatikassa hi tilakkhaṇaṃ āropetvā suññatāpaṭisaṃyuttaṃ katvā desiyamānaṃ dhammaṃ suṇantassa tāso uppajjati. Vuttañhetaṃ – "tāso heso, bhikkhave, asutavato puthujjanassa no cassaṃ, no ca me siyā"ti (saṃ. ni. 3.55).

пали Комментарии
Aparitassanāvāre na evaṃ hotīti yehi kilesehi evaṃ bhaveyya, tesaṃ pahīnattā na evaṃ hoti.
Diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānanti diṭṭhīnañca diṭṭhiṭṭhānānañca diṭṭhādhiṭṭhānānañca diṭṭhipariyuṭṭhānānañca abhinivesānusayānañca.
Sabbasaṅkhārasamathāyāti nibbānatthāya.
Nibbānañhi āgamma sabbasaṅkhārāiñjitāni, sabbasaṅkhāracalanāni sabbasaṅkhāravipphanditāni sammanti vūpasammanti, tasmā taṃ, "sabbasaṅkhārasamatho"ti vuccati.
Tadeva ca āgamma khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi, pañcakāmaguṇūpadhīti ime upadhayo paṭinissajjiyanti, taṇhā khīyati virajjati nirujjhati, tasmā taṃ, "sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho"ti vuccati.
Nibbānāyāti ayaṃ panassa sarūpaniddeso, iti sabbeheva imehi padehi nibbānassa sacchikiriyatthāya dhammaṃ desentassāti ayamattho dīpito.
Tassevaṃ hotīti tassa diṭṭhigatikassa ucchijjissāmi nāmassu, vinassissāmi nāmassu, nāssu nāma bhavissāmīti evaṃ hoti.
Diṭṭhigatikassa hi tilakkhaṇaṃ āropetvā suññatāpaṭisaṃyuttaṃ katvā desiyamānaṃ dhammaṃ suṇantassa tāso uppajjati.
Vuttañhetaṃ – "tāso heso, bhikkhave, asutavato puthujjanassa no cassaṃ, no ca me siyā"ti (saṃ. ni. 3.55).