| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
241. Idāni yo pañcasu khandhesu tividhaggāhavasena ahaṃ mamanti gaṇhāti, so mayhaṃ sāsane ayaṃ ariṭṭho viya kalalaṃ kacavaraṃ pakkhipatīti dassento chayimāni, bhikkhavetiādimāha. Tattha diṭṭhiṭṭhānānīti diṭṭhipi diṭṭhiṭṭhānaṃ, diṭṭhiyā ārammaṇampi diṭṭhiṭṭhānaṃ, diṭṭhiyā paccayopi. Rūpaṃ etaṃ mamātiādīsu etaṃ mamāti taṇhāggāho. Esohamasmīti mānaggāho. Eso me attāti diṭṭhiggāho. Evaṃ rūpārammaṇā taṇhāmānadiṭṭhiyo kathitā honti. Rūpaṃ pana attāti na vattabbaṃ. Vedanādīsupi eseva nayo. Diṭṭhaṃ rūpāyatanaṃ, sutaṃ saddāyatanaṃ, mutaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, tañhi patvā gahetabbato mutanti vuttaṃ. Avasesāni sattāyatanāni viññātaṃ nāma. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Lokasmiñhi pariyesitvā pattampi atthi, pariyesitvā nopattampi. Apariyesitvā pattampi atthi, apariyesitvā nopattampi. Tattha pariyesitvā pattaṃ pattaṃ nāma. Pariyesitvā nopattaṃ pariyesitaṃ nāma. Apariyesitvā pattañca, apariyesitvā nopattañca manasānuvicaritaṃ nāma. |
| пали | Комментарии |
| 241.Idāni yo pañcasu khandhesu tividhaggāhavasena ahaṃ mamanti gaṇhāti, so mayhaṃ sāsane ayaṃ ariṭṭho viya kalalaṃ kacavaraṃ pakkhipatīti dassento chayimāni, bhikkhavetiādimāha. | |
| Tattha diṭṭhiṭṭhānānīti diṭṭhipi diṭṭhiṭṭhānaṃ, diṭṭhiyā ārammaṇampi diṭṭhiṭṭhānaṃ, diṭṭhiyā paccayopi. | |
| Rūpaṃ etaṃ mamātiādīsu etaṃ mamāti taṇhāggāho. | |
| Esohamasmīti mānaggāho. | |
| Eso me attāti diṭṭhiggāho. | |
| Evaṃ rūpārammaṇā taṇhāmānadiṭṭhiyo kathitā honti. | |
| Rūpaṃ pana attāti na vattabbaṃ. | |
| Vedanādīsupi eseva nayo. | |
| Diṭṭhaṃ rūpāyatanaṃ, sutaṃ saddāyatanaṃ, mutaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, tañhi patvā gahetabbato mutanti vuttaṃ. | |
| Avasesāni sattāyatanāni viññātaṃ nāma. | |
| Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. | |
| Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. | |
| Anuvicaritaṃ manasāti cittena anusañcaritaṃ. | |
| Lokasmiñhi pariyesitvā pattampi atthi, pariyesitvā nopattampi. | |
| Apariyesitvā pattampi atthi, apariyesitvā nopattampi. | |
| Tattha pariyesitvā pattaṃ pattaṃ nāma. | |
| Pariyesitvā nopattaṃ pariyesitaṃ nāma. | |
| Apariyesitvā pattañca, apariyesitvā nopattañca manasānuvicaritaṃ nāma. |