Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 22 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 22 комментарий Далее >>
Закладка

240. Kullūpamanti kullasadisaṃ. Nittharaṇatthāyāti caturoghanittharaṇatthāya. Udakaṇṇavanti yañhi udakaṃ gambhīraṃ na puthulaṃ. Puthulaṃ vā pana na gambhīraṃ, na taṃ aṇṇavoti vuccati. Yaṃ pana gambhīrañceva puthulañca, taṃ aṇṇavoti vuccati. Tasmā mahantaṃ udakaṇṇavanti mahantaṃ puthulaṃ gambhīraṃ udakanti ayamettha attho. Sāsaṅkaṃ nāma yattha corānaṃ nivutthokāso dissati. Ṭhitokāso, nisinnokāso, nipannokāso dissati. Sappaṭibhayaṃ nāma yattha corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti. Uttarasetūti udakaṇṇavassa upari baddho setu. Kullaṃ bandhitvāti kullo nāma taraṇatthāya kalāpaṃ katvā baddho. Pattharitvā baddhā pana padaracāṭiādayo uḷumpoti vuccanti. Uccāretvāti ṭhapetvā. Kiccakārīti pattakārī yuttakārī, patirūpakārīti attho. Dhammāpi vo pahātabbāti ettha dhammāti samathavipassanā. Bhagavā hi samathepi chandarāgaṃ pajahāpesi, vipassanāyapi. Samathe chandarāgaṃ kattha pajahāpesi? "Iti kho, udāyi, nevasaññānāsaññāyatanassapi pahānaṃ vadāmi, passasi no tvaṃ, udāyi, taṃ saṃyojanaṃ aṇuṃ vā thūlaṃ vā, yassāhaṃ no pahānaṃ vadāmī"ti (ma. ni. 2.156) ettha samathe chandarāgaṃ pajahāpesi. "Imaṃ ce tumhe, bhikkhave, diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ na allīyetha na kelāyetha na dhanāyethā"ti (ma. ni. 1.401) ettha vipassanāya chandarāgaṃ pajahāpesi. Idha pana ubhayattha pajahāpento "dhammāpi vo pahātabbā, pageva adhammā"ti āha.

пали Комментарии
240.Kullūpamanti kullasadisaṃ.
Nittharaṇatthāyāti caturoghanittharaṇatthāya.
Udakaṇṇavanti yañhi udakaṃ gambhīraṃ na puthulaṃ.
Puthulaṃ vā pana na gambhīraṃ, na taṃ aṇṇavoti vuccati.
Yaṃ pana gambhīrañceva puthulañca, taṃ aṇṇavoti vuccati.
Tasmā mahantaṃ udakaṇṇavanti mahantaṃ puthulaṃ gambhīraṃ udakanti ayamettha attho.
Sāsaṅkaṃ nāma yattha corānaṃ nivutthokāso dissati.
Ṭhitokāso, nisinnokāso, nipannokāso dissati.
Sappaṭibhayaṃ nāma yattha corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti.
Uttarasetūti udakaṇṇavassa upari baddho setu.
Kullaṃ bandhitvāti kullo nāma taraṇatthāya kalāpaṃ katvā baddho.
Pattharitvā baddhā pana padaracāṭiādayo uḷumpoti vuccanti.
Uccāretvāti ṭhapetvā.
Kiccakārīti pattakārī yuttakārī, patirūpakārīti attho.
Dhammāpi vo pahātabbāti ettha dhammāti samathavipassanā.
Bhagavā hi samathepi chandarāgaṃ pajahāpesi, vipassanāyapi.
Samathe chandarāgaṃ kattha pajahāpesi?
"Iti kho, udāyi, nevasaññānāsaññāyatanassapi pahānaṃ vadāmi, passasi no tvaṃ, udāyi, taṃ saṃyojanaṃ aṇuṃ vā thūlaṃ vā, yassāhaṃ no pahānaṃ vadāmī"ti (ma. ni. 2.156) ettha samathe chandarāgaṃ pajahāpesi.
"Imaṃ ce tumhe, bhikkhave, diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ na allīyetha na kelāyetha na dhanāyethā"ti (ma. ni. 1.401) ettha vipassanāya chandarāgaṃ pajahāpesi.
Idha pana ubhayattha pajahāpento "dhammāpi vo pahātabbā, pageva adhammā"ti āha.