Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 22 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 22 комментарий Далее >>
Закладка

237. Atha kho bhagavāti ayampi pāṭiyekko anusandhi. Imasmiñhi ṭhāne bhagavā parisaṃ sodheti, ariṭṭhaṃ gaṇato nissāreti. Sace hi parisagatānaṃ kassaci evaṃ bhaveyya – "ayaṃ ariṭṭho bhagavatā akathitaṃ kathetuṃ kiṃ sakkhissati, kacci nu kho parisamajjhe bhagavatā kathāya samāraddhāya sahasā kathita"nti. Evaṃ kathitaṃ pana na ariṭṭhova suṇāti, aññenapi sutaṃ bhavissati. Athāpissa siyā "yathā satthā ariṭṭhaṃ niggaṇhāti, mampi evaṃ niggaṇheyyāti sutvāpi tuṇhībhāvaṃ āpajjeyyā"ti. "Taṃ sabbaṃ na karissantī"ti. Mayāpi na kathitaṃ, aññena sutampi natthīti "tumhepime, bhikkhave"tiādinā parisāya laddhiṃ sodheti. Parisāya pana laddhisodhaneneva ariṭṭho gaṇato nissārito nāma hoti.

пали Комментарии
237.Atha kho bhagavāti ayampi pāṭiyekko anusandhi.
Imasmiñhi ṭhāne bhagavā parisaṃ sodheti, ariṭṭhaṃ gaṇato nissāreti.
Sace hi parisagatānaṃ kassaci evaṃ bhaveyya – "ayaṃ ariṭṭho bhagavatā akathitaṃ kathetuṃ kiṃ sakkhissati, kacci nu kho parisamajjhe bhagavatā kathāya samāraddhāya sahasā kathita"nti.
Evaṃ kathitaṃ pana na ariṭṭhova suṇāti, aññenapi sutaṃ bhavissati.
Athāpissa siyā "yathā satthā ariṭṭhaṃ niggaṇhāti, mampi evaṃ niggaṇheyyāti sutvāpi tuṇhībhāvaṃ āpajjeyyā"ti.
"Taṃ sabbaṃ na karissantī"ti.
Mayāpi na kathitaṃ, aññena sutampi natthīti "tumhepime, bhikkhave"tiādinā parisāya laddhiṃ sodheti.
Parisāya pana laddhisodhaneneva ariṭṭho gaṇato nissārito nāma hoti.