| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Gāthamāha. Bodhisatto "tvaṃ ettheva tiṭṭhā"ti rukkhamūlaṃ gantvā sasakassa nipannaṭṭhānaṃ addasa, beluvapakkaṃ addasa, uddhaṃ oleketvā vaṇṭaṃ addasa, disvā "ayaṃ saso ettha nipanno, niddāyamāno imassa kaṇṇamūle patitassa saddena 'pathavī bhijjatī'ti evaṃsaññī hutvā palāyī"ti ñatvā taṃ kāraṇaṃ sasaṃ pucchi. Saso "āma, devā"ti āha. Bodhisatto imaṃ gāthamāha – |
| пали | Комментарии |
| Gāthamāha. | |
| Bodhisatto "tvaṃ ettheva tiṭṭhā"ti rukkhamūlaṃ gantvā sasakassa nipannaṭṭhānaṃ addasa, beluvapakkaṃ addasa, uddhaṃ oleketvā vaṇṭaṃ addasa, disvā "ayaṃ saso ettha nipanno, niddāyamāno imassa kaṇṇamūle patitassa saddena 'pathavī bhijjatī'ti evaṃsaññī hutvā palāyī"ti ñatvā taṃ kāraṇaṃ sasaṃ pucchi. | |
| Saso "āma, devā"ti āha. | |
| Bodhisatto imaṃ gāthamāha – |