Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

Bimbisāropi "mayhaṃ sahāyo mayā pesitasāsanamattaṃ vācetvā hatthagataṃ rajjaṃ pahāya ettakaṃ addhānaṃ āgato, dukkaraṃ kataṃ kulaputtena, pabbajitasakkārena taṃ sakkarissāmī"ti "pariyesatha me sahāyaka"nti tattha tattha pesesi. Pesitā taṃ addasaṃsu saṅkāraṭṭhāne patitaṃ, disvā āgamma rañño ārocesuṃ. Rājā gantvā kulaputtaṃ disvā – "na vata, bho, labhimhā sahāyakassa sakkāraṃ kātuṃ, anātho me jāto sahāyako"ti. Paridevitvā kulaputtaṃ mañcakena gaṇhāpetvā yuttokāse ṭhapetvā anupasampannassa sakkāraṃ kātuṃ jānanābhāvena nhāpakakappakādayo pakkosāpetvā kulaputtaṃ sīsaṃ nhāpetvā suddhavatthāni nivāsāpetvā rājavesena alaṅkārāpetvā sovaṇṇasivikaṃ āropetvā sabbatāḷāvacaragandhamālādīhi pūjaṃ karonto nagarā nīharitvā bahūhi gandhakaṭṭhehi mahācitakaṃ kāretvā kulaputtassa sarīrakiccaṃ katvā dhātuyo ādāya cetiyaṃ patiṭṭhapesi. Sesaṃ sabbattha uttānamevāti.

пали Комментарии
Bimbisāropi "mayhaṃ sahāyo mayā pesitasāsanamattaṃ vācetvā hatthagataṃ rajjaṃ pahāya ettakaṃ addhānaṃ āgato, dukkaraṃ kataṃ kulaputtena, pabbajitasakkārena taṃ sakkarissāmī"ti "pariyesatha me sahāyaka"nti tattha tattha pesesi.
Pesitā taṃ addasaṃsu saṅkāraṭṭhāne patitaṃ, disvā āgamma rañño ārocesuṃ.
Rājā gantvā kulaputtaṃ disvā – "na vata, bho, labhimhā sahāyakassa sakkāraṃ kātuṃ, anātho me jāto sahāyako"ti.
Paridevitvā kulaputtaṃ mañcakena gaṇhāpetvā yuttokāse ṭhapetvā anupasampannassa sakkāraṃ kātuṃ jānanābhāvena nhāpakakappakādayo pakkosāpetvā kulaputtaṃ sīsaṃ nhāpetvā suddhavatthāni nivāsāpetvā rājavesena alaṅkārāpetvā sovaṇṇasivikaṃ āropetvā sabbatāḷāvacaragandhamālādīhi pūjaṃ karonto nagarā nīharitvā bahūhi gandhakaṭṭhehi mahācitakaṃ kāretvā kulaputtassa sarīrakiccaṃ katvā dhātuyo ādāya cetiyaṃ patiṭṭhapesi.
Sesaṃ sabbattha uttānamevāti.