| пали |
русский - khantibalo |
Комментарии |
|
Kimatthaṃ pana avasissatīti?
|
Но с какой целью остаётся?
|
|
|
Satthu kathanatthaṃ.
|
С целью объяснения Учителем.
|
|
|
Kulaputtassa paṭivijjhanatthantipi vadanti, taṃ na gahetabbaṃ.
|
Говорят, что с целью постижения выходцем из рода. Но это не стоит принимать.
|
|
|
Kulaputtena hi sahāyassa sāsanaṃ vācetvā pāsādatale ṭhiteneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa ettakaṃ maggaṃ āgacchantassa yānakiccaṃ sādheti.
|
|
|
|
Satthu kathanatthaṃyeva avasissati.
|
|
|
|
Imasmiñhi ṭhāne satthā kulaputtassa rūpāvacarajjhāne vaṇṇaṃ kathesi.
|
Ведь в этом месте Учитель произносит хвалу джхане тонкоматериального мира, в которую входит выходец из рода.
|
|
|
Idañhi vuttaṃ hoti "bhikkhu paguṇaṃ tava idaṃ rūpāvacaracatutthajjhāna"nti.
|
|
|
|
Parisuddhātiādi tassāyeva upekkhāya vaṇṇabhaṇanaṃ.
|
"чистое" и прочее: это произносится хвала тому самому безмятежному наблюдению.
|
|
|
Ukkaṃ bandheyyāti aṅgārakapallaṃ sajjeyya.
|
|
|
|
Ālimpeyyāti tattha aṅgāre pakkhipitvā aggiṃ datvā nāḷikāya dhamento aggiṃ jāleyya.
|
|
|
|
Ukkāmukhe pakkhipeyyāti aṅgāre viyūhitvā aṅgāramatthake vā ṭhapeyya, tattake vā pakkhipeyya.
|
|
|
|
Nīhaṭanti nīhaṭadosaṃ.
|
|
|
|
Ninnītakasāvanti apanītakasāvaṃ.
|
|
|
|
Evameva khoti yathā taṃ suvaṇṇaṃ icchiticchitāya piḷandhanavikatiyā saṃvattati, evameva ayaṃ tāva catutthajjhānupekkhā vipassanā abhiññā nirodho bhavokkantīti imesu yaṃ icchati, tassatthāya hotīti vaṇṇaṃ kathesi.
|
"Точно так же": как это золото идёт к состоянию желаемого украшения, точно так же это прозрение от безмятежного наблюдения четвёртой джханы становится тем, чем [практикующий] желает: возвышенным знанием, прекращением, вхождением в состояние бытия. Здесь он тоже произносит хвалу.
|
|