Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

Kimatthaṃ pana avasissatīti? Satthu kathanatthaṃ. Kulaputtassa paṭivijjhanatthantipi vadanti, taṃ na gahetabbaṃ. Kulaputtena hi sahāyassa sāsanaṃ vācetvā pāsādatale ṭhiteneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa ettakaṃ maggaṃ āgacchantassa yānakiccaṃ sādheti. Satthu kathanatthaṃyeva avasissati. Imasmiñhi ṭhāne satthā kulaputtassa rūpāvacarajjhāne vaṇṇaṃ kathesi. Idañhi vuttaṃ hoti "bhikkhu paguṇaṃ tava idaṃ rūpāvacaracatutthajjhāna"nti. Parisuddhātiādi tassāyeva upekkhāya vaṇṇabhaṇanaṃ. Ukkaṃ bandheyyāti aṅgārakapallaṃ sajjeyya. Ālimpeyyāti tattha aṅgāre pakkhipitvā aggiṃ datvā nāḷikāya dhamento aggiṃ jāleyya. Ukkāmukhe pakkhipeyyāti aṅgāre viyūhitvā aṅgāramatthake vā ṭhapeyya, tattake vā pakkhipeyya. Nīhaṭanti nīhaṭadosaṃ. Ninnītakasāvanti apanītakasāvaṃ. Evameva khoti yathā taṃ suvaṇṇaṃ icchiticchitāya piḷandhanavikatiyā saṃvattati, evameva ayaṃ tāva catutthajjhānupekkhā vipassanā abhiññā nirodho bhavokkantīti imesu yaṃ icchati, tassatthāya hotīti vaṇṇaṃ kathesi.

пали русский - khantibalo Комментарии
Kimatthaṃ pana avasissatīti? Но с какой целью остаётся?
Satthu kathanatthaṃ. С целью объяснения Учителем.
Kulaputtassa paṭivijjhanatthantipi vadanti, taṃ na gahetabbaṃ. Говорят, что с целью постижения выходцем из рода. Но это не стоит принимать.
Kulaputtena hi sahāyassa sāsanaṃ vācetvā pāsādatale ṭhiteneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa ettakaṃ maggaṃ āgacchantassa yānakiccaṃ sādheti.
Satthu kathanatthaṃyeva avasissati.
Imasmiñhi ṭhāne satthā kulaputtassa rūpāvacarajjhāne vaṇṇaṃ kathesi. Ведь в этом месте Учитель произносит хвалу джхане тонкоматериального мира, в которую входит выходец из рода.
Idañhi vuttaṃ hoti "bhikkhu paguṇaṃ tava idaṃ rūpāvacaracatutthajjhāna"nti.
Parisuddhātiādi tassāyeva upekkhāya vaṇṇabhaṇanaṃ. "чистое" и прочее: это произносится хвала тому самому безмятежному наблюдению.
Ukkaṃ bandheyyāti aṅgārakapallaṃ sajjeyya.
Ālimpeyyāti tattha aṅgāre pakkhipitvā aggiṃ datvā nāḷikāya dhamento aggiṃ jāleyya.
Ukkāmukhe pakkhipeyyāti aṅgāre viyūhitvā aṅgāramatthake vā ṭhapeyya, tattake vā pakkhipeyya.
Nīhaṭanti nīhaṭadosaṃ.
Ninnītakasāvanti apanītakasāvaṃ.
Evameva khoti yathā taṃ suvaṇṇaṃ icchiticchitāya piḷandhanavikatiyā saṃvattati, evameva ayaṃ tāva catutthajjhānupekkhā vipassanā abhiññā nirodho bhavokkantīti imesu yaṃ icchati, tassatthāya hotīti vaṇṇaṃ kathesi. "Точно так же": как это золото идёт к состоянию желаемого украшения, точно так же это прозрение от безмятежного наблюдения четвёртой джханы становится тем, чем [практикующий] желает: возвышенным знанием, прекращением, вхождением в состояние бытия. Здесь он тоже произносит хвалу.