| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha cha dhātuyo assāti chadhāturo. Idaṃ vuttaṃ hoti – yaṃ tvaṃ purisoti sañjānāsi, so chadhātuko, na cettha paramatthato puriso atthi, purisoti pana paṇṇattimattamevāti. Sesapadesupi eseva nayo. Caturādhiṭṭhānoti ettha adhiṭṭhānaṃ vuccati patiṭṭhā, catupatiṭṭhānoti attho. Idaṃ vuttaṃ hoti – svāyaṃ bhikkhu puriso chadhāturo chaphassāyatano aṭṭhārasamanopavicāro, so ettova vivaṭṭitvā uttamasiddhibhūtaṃ arahattaṃ gaṇhamāno imesu catūsu ṭhānesu patiṭṭhāya gaṇhātīti caturādhiṭṭhānoti. Yattha ṭhitanti yesu adhiṭṭhānesu patiṭṭhitaṃ. Maññassa vā nappavattantīti maññassa vā mānassa vā nappavattanti. Muni santoti vuccatīti khīṇāsavamuni upasanto nibbutoti vuccati. Paññaṃ nappamajjeyyāti arahattaphalapaññāya paṭivijjhanatthaṃ āditova samādhivipassanāpaññaṃ nappamajjeyya. Saccamanurakkheyyāti paramatthasaccassa nibbānassa sacchikiriyatthaṃ āditova vacīsaccaṃ rakkheyya. Cāgamanubrūheyyāti arahattamaggena sabbakilesapariccāgakaraṇatthaṃ āditova kilesapariccāgaṃ brūheyya. Santimeva so sikkheyyāti arahattamaggena sabbakilesavūpasamanatthaṃ āditova kilesavūpasamanaṃ sikkheyya. Iti paññādhiṭṭhānādīnaṃ adhigamatthāya imāni samathavipassanāpaññādīni pubbabhāgādhiṭṭhānāni vuttāni. |
| пали | Комментарии |
| Tattha cha dhātuyo assāti chadhāturo. | |
| Idaṃ vuttaṃ hoti – yaṃ tvaṃ purisoti sañjānāsi, so chadhātuko, na cettha paramatthato puriso atthi, purisoti pana paṇṇattimattamevāti. | |
| Sesapadesupi eseva nayo. | |
| Caturādhiṭṭhānoti ettha adhiṭṭhānaṃ vuccati patiṭṭhā, catupatiṭṭhānoti attho. | |
| Idaṃ vuttaṃ hoti – svāyaṃ bhikkhu puriso chadhāturo chaphassāyatano aṭṭhārasamanopavicāro, so ettova vivaṭṭitvā uttamasiddhibhūtaṃ arahattaṃ gaṇhamāno imesu catūsu ṭhānesu patiṭṭhāya gaṇhātīti caturādhiṭṭhānoti. | |
| Yattha ṭhitanti yesu adhiṭṭhānesu patiṭṭhitaṃ. | |
| Maññassa vā nappavattantīti maññassa vā mānassa vā nappavattanti. | |
| Muni santoti vuccatīti khīṇāsavamuni upasanto nibbutoti vuccati. | |
| Paññaṃ nappamajjeyyāti arahattaphalapaññāya paṭivijjhanatthaṃ āditova samādhivipassanāpaññaṃ nappamajjeyya. | |
| Saccamanurakkheyyāti paramatthasaccassa nibbānassa sacchikiriyatthaṃ āditova vacīsaccaṃ rakkheyya. | |
| Cāgamanubrūheyyāti arahattamaggena sabbakilesapariccāgakaraṇatthaṃ āditova kilesapariccāgaṃ brūheyya. | |
| Santimeva so sikkheyyāti arahattamaggena sabbakilesavūpasamanatthaṃ āditova kilesavūpasamanaṃ sikkheyya. | |
| Iti paññādhiṭṭhānādīnaṃ adhigamatthāya imāni samathavipassanāpaññādīni pubbabhāgādhiṭṭhānāni vuttāni. |