Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

Etadahosīti maggadarathassa vūpasamabhāvaṃ ñatvā ahosi. Evamāvusoti kulaputto sahāyena pesitaṃ sāsanamattaṃ vācetvā rajjaṃ pahāya pabbajamāno – "dasabalassa madhuradhammadesanaṃ sotuṃ labhissāmī"ti. Pabbajito, pabbajitvā ettakaṃ addhānaṃ āgacchanto – "dhammaṃ te bhikkhu desessāmī"ti padamattassa vattāraṃ nālattha, so "dhammaṃ te bhikkhu desessāmī"ti vuttaṃ kiṃ sakkaccaṃ na suṇissati. Pipāsitasoṇḍo viya hi pipāsitahatthī viya cāyaṃ, tasmā sakkaccaṃ savanaṃ paṭijānanto "evamāvuso"ti āha.

пали Комментарии
Etadahosīti maggadarathassa vūpasamabhāvaṃ ñatvā ahosi.
Evamāvusoti kulaputto sahāyena pesitaṃ sāsanamattaṃ vācetvā rajjaṃ pahāya pabbajamāno – "dasabalassa madhuradhammadesanaṃ sotuṃ labhissāmī"ti.
Pabbajito, pabbajitvā ettakaṃ addhānaṃ āgacchanto – "dhammaṃ te bhikkhu desessāmī"ti padamattassa vattāraṃ nālattha, so "dhammaṃ te bhikkhu desessāmī"ti vuttaṃ kiṃ sakkaccaṃ na suṇissati.
Pipāsitasoṇḍo viya hi pipāsitahatthī viya cāyaṃ, tasmā sakkaccaṃ savanaṃ paṭijānanto "evamāvuso"ti āha.