Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

Tattha bahudeva rattinti diyaḍḍhayāmamattaṃ. Etadahosīti bhagavā phalasamāpattito vuṭṭhāya suvaṇṇavimāne maṇisīhapañjaraṃ vivaranto viya pañcapasādappaṭimaṇḍitāni akkhīni ummīletvā olokesi, athassa hatthakukkuccapādakukkuccasīsakampanavirahitaṃ sunikhātaindakhīlaṃ viya niccalaṃ avibbhantaṃ suvaṇṇapaṭimaṃ viya nisinnaṃ kulaputtaṃ disvā etaṃ – "pāsādikaṃ kho"tiādi ahosi. Tattha pāsādikanti pasādāvahaṃ. Bhāvanapuṃsakaṃ panetaṃ, pāsādikena iriyāpathena iriyati. Yathā iriyato iriyāpatho pāsādiko hoti, evaṃ iriyatīti ayamettha attho. Catūsu hi iriyāpathesu tayo iriyāpathā na sobhanti. Gacchantassa hi bhikkhuno hatthā calanti, pādā calanti, sīsaṃ calati, ṭhitassa kāyo thaddho hoti, nipannassāpi iriyāpatho amanāpo hoti, pacchābhatte pana divāṭṭhānaṃ sammajjitvā cammakhaṇḍaṃ paññapetvā sudhotahatthapādassa catusandhikapallaṅkaṃ ābhujitvā nipannasseva iriyāpatho sobhati. Ayañca kulaputto pallaṅkaṃ ābhujitvā ānāpānacatutthajjhānaṃ appetvā nisīdi. Itissa iriyāpatheneva pasanno bhagavā – "pāsādikaṃ kho"ti parivitakkesi.

пали Комментарии
Tattha bahudeva rattinti diyaḍḍhayāmamattaṃ.
Etadahosīti bhagavā phalasamāpattito vuṭṭhāya suvaṇṇavimāne maṇisīhapañjaraṃ vivaranto viya pañcapasādappaṭimaṇḍitāni akkhīni ummīletvā olokesi, athassa hatthakukkuccapādakukkuccasīsakampanavirahitaṃ sunikhātaindakhīlaṃ viya niccalaṃ avibbhantaṃ suvaṇṇapaṭimaṃ viya nisinnaṃ kulaputtaṃ disvā etaṃ – "pāsādikaṃ kho"tiādi ahosi.
Tattha pāsādikanti pasādāvahaṃ.
Bhāvanapuṃsakaṃ panetaṃ, pāsādikena iriyāpathena iriyati.
Yathā iriyato iriyāpatho pāsādiko hoti, evaṃ iriyatīti ayamettha attho.
Catūsu hi iriyāpathesu tayo iriyāpathā na sobhanti.
Gacchantassa hi bhikkhuno hatthā calanti, pādā calanti, sīsaṃ calati, ṭhitassa kāyo thaddho hoti, nipannassāpi iriyāpatho amanāpo hoti, pacchābhatte pana divāṭṭhānaṃ sammajjitvā cammakhaṇḍaṃ paññapetvā sudhotahatthapādassa catusandhikapallaṅkaṃ ābhujitvā nipannasseva iriyāpatho sobhati.
Ayañca kulaputto pallaṅkaṃ ābhujitvā ānāpānacatutthajjhānaṃ appetvā nisīdi.
Itissa iriyāpatheneva pasanno bhagavā – "pāsādikaṃ kho"ti parivitakkesi.