| Закладка |
Tattha kammaṃ etesaṃ sakaṃ attano bhaṇḍakanti kammassakā. Kammassa dāyādāti kammadāyādā, kammaṃ etesaṃ dāyajjaṃ bhaṇḍakanti attho. Kammaṃ etesaṃ yoni kāraṇanti kammayonī. Kammaṃ etesaṃ bandhūti kammabandhū, kammañātakāti attho. Kammaṃ etesaṃ paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇā. Yadidaṃhīnappaṇītatāyāti yaṃ idaṃ "tvaṃ hīno bhava, tvaṃ paṇīto, tvaṃ appāyuko, tvaṃ dīghāyuko - pe - tvaṃ duppañño bhava, tvaṃ paññavā"ti evaṃ hīnappaṇītatāya vibhajanaṃ, taṃ na añño koci karoti, kammameva evaṃ satte vibhajatīti attho. Na māṇavo kathitassa atthaṃ sañjānāsi, ghanadussapaṭṭenassa mukhaṃ bandhitvā madhuraṃ purato ṭhapitaṃ viya ahosi. Mānanissito kiresa paṇḍitamānī, attanā samaṃ na passati. Athassa "kiṃ samaṇo gotamo katheti, yamahaṃ jānāmi, tadeva kathetīti ayaṃ māno mā ahosī"ti mānabhañjanatthaṃ bhagavā "āditova duppaṭivijjhaṃ katvā kathessāmi, tato 'nāhaṃ bho gotama jānāmi, vitthārena me pākaṭaṃ katvā kathethā'ti maṃ yācissati, athassāhaṃ yācitakāle kathessāmi, evañcassa sātthakaṃ bhavissatī"ti duppaṭivijjhaṃ katvā kathesi.
|
| пали |
русский - khantibalo |
Комментарии |
|
Tattha kammaṃ etesaṃ sakaṃ attano bhaṇḍakanti kammassakā.
|
"Владельцами каммы": здесь каммма является их собственной, собственным имуществом.
|
|
|
Kammassa dāyādāti kammadāyādā, kammaṃ etesaṃ dāyajjaṃ bhaṇḍakanti attho.
|
"Наследниками каммы": камма - их наследство, имущество.
|
|
|
Kammaṃ etesaṃ yoni kāraṇanti kammayonī.
|
"Происходят от каммы": камма являются их чревом, причиной.
|
|
|
Kammaṃ etesaṃ bandhūti kammabandhū, kammañātakāti attho.
|
"Связаны с каммой": камма являются их близкими, смысл в том, что камма - их родственники.
|
|
|
Kammaṃ etesaṃ paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇā.
|
"Камма - их убежище": камма являются их убежищем, опорой.
|
|
|
Yadidaṃhīnappaṇītatāyāti yaṃ idaṃ "tvaṃ hīno bhava, tvaṃ paṇīto, tvaṃ appāyuko, tvaṃ dīghāyuko - pe - tvaṃ duppañño bhava, tvaṃ paññavā"ti evaṃ hīnappaṇītatāya vibhajanaṃ, taṃ na añño koci karoti, kammameva evaṃ satte vibhajatīti attho.
|
"а именно на низменных и возвышенных": деление на низменных и возвышенных происходит так: "ты будет низменным, ты возвышенным, ты короткоживущим, ты долгожителем... ты будешь глупым, ты мудрым". Это никто другой не делает, смысл в том, что лишь камма вот так делит существ.
|
|
|
Na māṇavo kathitassa atthaṃ sañjānāsi, ghanadussapaṭṭenassa mukhaṃ bandhitvā madhuraṃ purato ṭhapitaṃ viya ahosi.
|
|
|
|
Mānanissito kiresa paṇḍitamānī, attanā samaṃ na passati.
|
Якобы из-за гордости он считал себя мудрым, не видел равного себе.
|
|
|
Athassa "kiṃ samaṇo gotamo katheti, yamahaṃ jānāmi, tadeva kathetīti ayaṃ māno mā ahosī"ti mānabhañjanatthaṃ bhagavā "āditova duppaṭivijjhaṃ katvā kathessāmi, tato 'nāhaṃ bho gotama jānāmi, vitthārena me pākaṭaṃ katvā kathethā'ti maṃ yācissati, athassāhaṃ yācitakāle kathessāmi, evañcassa sātthakaṃ bhavissatī"ti duppaṭivijjhaṃ katvā kathesi.
|
|
|