Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 112 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 112 комментарий Далее >>
Закладка

Tasmā idāni cepi koci bhikkhu uttarimanussadhammādhigamaṃ byākareyya, na so ettāvatāva sakkātabbo. Imesu pana chasu ṭhānesu sodhanatthaṃ vattabbo "kiṃ te adhigataṃ, kiṃ jhānaṃ udāhu vimokkhādīsu aññatara"nti? Yo hi yena adhigato dhammo, so tassa pākaṭo hoti. Sace "idaṃ nāma me adhigata"nti vadati, tato "kinti te adhigata"nti pucchitabbo. Aniccalakkhaṇādīsu kiṃ dhuraṃ katvā, aṭṭhatiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu vā dhammesu kena mukhena abhinivisitvāti? Yo hi yassābhiniveso, so tassa pākaṭo hoti.

пали Комментарии
Tasmā idāni cepi koci bhikkhu uttarimanussadhammādhigamaṃ byākareyya, na so ettāvatāva sakkātabbo.
Imesu pana chasu ṭhānesu sodhanatthaṃ vattabbo "kiṃ te adhigataṃ, kiṃ jhānaṃ udāhu vimokkhādīsu aññatara"nti?
Yo hi yena adhigato dhammo, so tassa pākaṭo hoti.
Sace "idaṃ nāma me adhigata"nti vadati, tato "kinti te adhigata"nti pucchitabbo.
Aniccalakkhaṇādīsu kiṃ dhuraṃ katvā, aṭṭhatiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu vā dhammesu kena mukhena abhinivisitvāti?
Yo hi yassābhiniveso, so tassa pākaṭo hoti.