Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Ayaṃ pana bhikkhu dīpisadisoti vuccati. Yathā hi mahādīpirājā araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā vanamahiṃsagokaṇṇasūkarādayo mige gaṇhāti, evameva ayaṃ araññādīsu kammaṭṭhānaṃ anuyuñjanto bhikkhu yathākkamena cattāro magge ceva cattāri ariyaphalāni ca gaṇhāti. Tenāhu porāṇā – |
пали | english - Soma thera | Комментарии |
Ayaṃ pana bhikkhu dīpisadisoti vuccati. | The bhikkhu indeed, is comparable to a leopard,{4} |
Подкомментарий
Все комментарии (1) |
Yathā hi mahādīpirājā araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā vanamahiṃsagokaṇṇasūkarādayo mige gaṇhāti, evameva ayaṃ araññādīsu kammaṭṭhānaṃ anuyuñjanto bhikkhu yathākkamena cattāro magge ceva cattāri ariyaphalāni ca gaṇhāti. | Just as a great king of leopards concealed in the forest in grass-bush, jungle-bush or hill-thicket, seizes wild buffaloes, elks, pigs and other beasts, this bhikkhu yoking himself to the subject of meditation gains the Four Real Paths and Fruits [cattaro magge ceva ariyaphalani ganhati] one after another, in succession; | |
Tenāhu porāṇā – | and therefore the men of old said: |