| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Diṭṭhasutavārādivaṇṇanā Палийский оригинал
| пали | Комментарии |
| 5.Evaṃ bhūmivisesādinā bhedena vitthāratopi maññanāvatthuṃ dassetvā idāni sabbamaññanāvatthubhūtaṃ sakkāyapariyāpannaṃ tebhūmakadhammabhedaṃ diṭṭhādīhi catūhi saṅgaṇhitvā dassento, diṭṭhaṃ diṭṭhatotiādimāha. | |
| Tattha diṭṭhanti maṃsacakkhunāpi diṭṭhaṃ, dibbacakkhunāpi diṭṭhaṃ. | |
| Rūpāyatanassetaṃ adhivacanaṃ. | |
| Tattha diṭṭhaṃ maññatīti diṭṭhaṃ tīhi maññanāhi maññati. | |
| Kathaṃ? | |
| Rūpāyatanaṃ subhasaññāya sukhasaññāya ca passanto tattha chandarāgaṃ janeti, taṃ assādeti abhinandati. | |
| Vuttampi hetaṃ bhagavatā "itthirūpe, bhikkhave, sattā rattā giddhā gadhitā mucchitā ajjhosannā, te dīgharattaṃ socanti itthirūpavasānugā"ti (a. ni. 5.55). | |
| Evaṃ diṭṭhaṃ taṇhāmaññanāya maññati. | |
| "Iti me rūpaṃ siyā anāgatamaddhānanti vā panettha nandiṃ samannāneti, rūpasampadaṃ vā pana ākaṅkhamāno dānaṃ detī"ti vitthāro. | |
| Evampi diṭṭhaṃ taṇhāmaññanāya maññati. | |
| Attano pana parassa ca rūpasampattiṃ vipattiṃ nissāya mānaṃ janeti. | |
| "Imināhaṃ seyyosmī"ti vā "sadisosmī"ti vā "hīnosmī"ti vāti evaṃ diṭṭhaṃ mānamaññanāya maññati. | |
| Rūpāyatanaṃ pana niccaṃ dhuvaṃ sassatanti maññati, attānaṃ attaniyanti maññati, maṅgalaṃ amaṅgalanti maññati, evaṃ diṭṭhaṃ diṭṭhimaññanāya maññati. | |
| Evaṃ diṭṭhaṃ tīhi maññanāhi maññati. | |
| Kathaṃ diṭṭhasmiṃ maññati? | |
| Rūpasmiṃ attānaṃ samanupassananayena maññanto diṭṭhasmiṃ maññati. | |
| Yathā vā dhane dhaññe. | |
| Evaṃ rūpasmiṃ rāgādayoti maññantopi diṭṭhasmiṃ maññati. | |
| Ayamassa diṭṭhimaññanā. | |
| Tasmiññeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. | |
| Evaṃ diṭṭhasmiṃ maññati. | |
| Sesaṃ pathavīvāre vuttanayeneva veditabbaṃ. | |
| Sutanti maṃsasotenapi sutaṃ, dibbasotenapi sutaṃ, saddāyatanassetaṃ adhivacanaṃ. |
В книге ББ это место помечено как из подкомментария, хотя оно в комментарии. Все комментарии (1) |
| Mutanti mutvā munitvā ca gahitaṃ, āhacca upagantvāti attho, indriyānaṃ ārammaṇānañca aññamaññasaṃsilese viññātanti vuttaṃ hoti, gandharasaphoṭṭhabbāyatanānametaṃ adhivacanaṃ. | |
| Viññātanti manasā viññātaṃ, sesānaṃ sattannaṃ āyatanānametaṃ adhivacanaṃ dhammārammaṇassa vā. | |
| Idha pana sakkāyapariyāpannameva labbhati. | |
| Vitthāro panettha diṭṭhavāre vuttanayeneva veditabbo. | |
| Diṭṭhasuttavārādivaṇṇanā niṭṭhitā. |