Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 2. Cūḷavaggo >> СНп 2.1 Комментарий к наставлению о драгоценности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СНп 2.1 Комментарий к наставлению о драгоценности Далее >>
Закладка

238. Evaṃ bhagavā pariyattidhammaṃ lokuttaradhammañca nissāya dvīhi gāthāhi buddhādhiṭṭhānaṃ saccaṃ vatvā idāni ye taṃ pariyattidhammaṃ assosuṃ sutānusārena ca paṭipajjitvā navappakārampi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānappattiguṇaṃ nissāya puna saṅghādhiṭṭhānaṃ saccaṃ vattumāraddho "khīṇaṃ purāṇa"nti. Tattha khīṇanti samucchinnaṃ. Purāṇanti purātanaṃ. Navanti sampati vattamānaṃ. Natthisambhavanti avijjamānapātubhāvaṃ. Virattacittāti vigatarāgacittā. Āyatike bhavasminti anāgatamaddhānaṃ punabbhave. Teti yesaṃ khīṇaṃ purāṇaṃ navaṃ natthisambhavaṃ, ye ca āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū. Khīṇabījāti ucchinnabījā. Avirūḷhichandāti virūḷhichandavirahitā. Nibbantīti vijjhāyanti. Dhīrāti dhitisampannā. Yathāyaṃ padīpoti ayaṃ padīpo viya.

пали Комментарии
238.Evaṃ bhagavā pariyattidhammaṃ lokuttaradhammañca nissāya dvīhi gāthāhi buddhādhiṭṭhānaṃ saccaṃ vatvā idāni ye taṃ pariyattidhammaṃ assosuṃ sutānusārena ca paṭipajjitvā navappakārampi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānappattiguṇaṃ nissāya puna saṅghādhiṭṭhānaṃ saccaṃ vattumāraddho "khīṇaṃ purāṇa"nti.
Tattha khīṇanti samucchinnaṃ.
Purāṇanti purātanaṃ.
Navanti sampati vattamānaṃ.
Natthisambhavanti avijjamānapātubhāvaṃ.
Virattacittāti vigatarāgacittā.
Āyatike bhavasminti anāgatamaddhānaṃ punabbhave.
Teti yesaṃ khīṇaṃ purāṇaṃ navaṃ natthisambhavaṃ, ye ca āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū.
Khīṇabījāti ucchinnabījā.
Avirūḷhichandāti virūḷhichandavirahitā.
Nibbantīti vijjhāyanti.
Dhīrāti dhitisampannā.
Yathāyaṃ padīpoti ayaṃ padīpo viya.