| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
236. Evaṃ saṅghapariyāpannānaṃ puggalānaṃ tena tena guṇappakārena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni yvāyaṃ bhagavatā ratanattayaguṇaṃ dīpentena idha saṅkhepena aññatra ca vitthārena pariyattidhammo desito, tampi nissāya puna buddhādhiṭṭhānaṃ saccaṃ vattumāraddho "vanappagumbe yatha phussitagge"ti. Tattha āsannasannivesavavatthitānaṃ rukkhānaṃ samūho vanaṃ, mūlasārapheggutacasākhāpalāsehi pavuḍḍho gumbo pagumbo, vane pagumbo vanappagumbo, svāyaṃ "vanappagumbe"ti vutto. Evampi hi vattuṃ labbhati "atthi savitakkasavicāre, atthi avitakkavicāramatte, sukhe dukkhe jīve"tiādīsu viya. Yathāti opammavacanaṃ. Phussitāni aggāni assāti phussitaggo, sabbasākhāpasākhāsu sañjātapupphoti attho. So pubbe vuttanayeneva "phussitagge"ti vutto. Gimhāna māse paṭhamasmiṃ gimheti ye cattāro gimhamāsā, tesaṃ catunnaṃ gimhānaṃ ekasmiṃ māse. Katamasmiṃ māse iti ce? Paṭhamasmiṃ gimhe, citramāseti attho. So hi "paṭhamagimho"ti ca "bālavasanto"ti ca vuccati. Tato paraṃ padatthato pākaṭameva. |
| пали | Комментарии |
| 236.Evaṃ saṅghapariyāpannānaṃ puggalānaṃ tena tena guṇappakārena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni yvāyaṃ bhagavatā ratanattayaguṇaṃ dīpentena idha saṅkhepena aññatra ca vitthārena pariyattidhammo desito, tampi nissāya puna buddhādhiṭṭhānaṃ saccaṃ vattumāraddho "vanappagumbe yatha phussitagge"ti. | |
| Tattha āsannasannivesavavatthitānaṃ rukkhānaṃ samūho vanaṃ, mūlasārapheggutacasākhāpalāsehi pavuḍḍho gumbo pagumbo, vane pagumbo vanappagumbo, svāyaṃ "vanappagumbe"ti vutto. | |
| Evampi hi vattuṃ labbhati "atthi savitakkasavicāre, atthi avitakkavicāramatte, sukhe dukkhe jīve"tiādīsu viya. | |
| Yathāti opammavacanaṃ. | |
| Phussitāni aggāni assāti phussitaggo, sabbasākhāpasākhāsu sañjātapupphoti attho. | |
| So pubbe vuttanayeneva "phussitagge"ti vutto. | |
| Gimhāna māse paṭhamasmiṃ gimheti ye cattāro gimhamāsā, tesaṃ catunnaṃ gimhānaṃ ekasmiṃ māse. | |
| Katamasmiṃ māse iti ce? | |
| Paṭhamasmiṃ gimhe, citramāseti attho. | |
| So hi "paṭhamagimho"ti ca "bālavasanto"ti ca vuccati. | |
| Tato paraṃ padatthato pākaṭameva. |