| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Idāni jahitadhammadassanatthaṃ āha "sakkāyadiṭṭhī vicikicchitañca, sīlabbataṃ vāpi yadatthi kiñcī"ti. Tattha sati kāye vijjamāne upādānakkhandhapañcakasaṅkhāte kāye vīsativatthukā diṭṭhi sakkāyadiṭṭhi, satī vā tattha kāye diṭṭhītipi sakkāyadiṭṭhi, yathāvuttappakāre kāye vijjamānā diṭṭhīti attho. Satiyeva vā kāye diṭṭhītipi sakkāyadiṭṭhi, yathāvuttappakāre kāye vijjamāne rūpādisaṅkhāto attāti evaṃ pavattā diṭṭhīti attho. Tassā ca pahīnattā sabbadiṭṭhigatāni pahīnāniyeva honti. Sā hi nesaṃ mūlaṃ. Sabbakilesabyādhivūpasamanato paññā "cikicchita"nti vuccati, taṃ paññācikicchitaṃ ito vigataṃ, tato vā paññācikicchitā idaṃ vigatanti vicikicchitaṃ, "satthari kaṅkhatī"tiādinā (dha. sa. 1008; vibha. 915) nayena vuttāya aṭṭhavatthukāya vimatiyā etaṃ adhivacanaṃ. Tassā pahīnattā sabbavicikicchitāni pahīnāni honti. Tañhi nesaṃ mūlaṃ. "Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī"tievamādīsu (dha. sa. 1222; vibha. 938) āgataṃ gosīlakukkurasīlādikaṃ sīlaṃ govatakukkuravatādikañca vataṃ "sīlabbata"nti vuccati. Tassa pahīnattā sabbampi naggiyamuṇḍikādi amaratapaṃ pahīnaṃ hoti. Tañhi tassa mūlaṃ. Tena sabbāvasāne vuttaṃ "yadatthi kiñcī"ti. Dukkhadassanasampadāya cettha sakkāyadiṭṭhi, samudayadassanasampadāya vicikicchitaṃ, maggadassananibbānadassanasampadāya sīlabbataṃ pahīyatīti viññātabbaṃ. |
| пали | Комментарии |
| Idāni jahitadhammadassanatthaṃ āha "sakkāyadiṭṭhī vicikicchitañca, sīlabbataṃ vāpi yadatthi kiñcī"ti. | |
| Tattha sati kāye vijjamāne upādānakkhandhapañcakasaṅkhāte kāye vīsativatthukā diṭṭhi sakkāyadiṭṭhi, satī vā tattha kāye diṭṭhītipi sakkāyadiṭṭhi, yathāvuttappakāre kāye vijjamānā diṭṭhīti attho. | |
| Satiyeva vā kāye diṭṭhītipi sakkāyadiṭṭhi, yathāvuttappakāre kāye vijjamāne rūpādisaṅkhāto attāti evaṃ pavattā diṭṭhīti attho. | |
| Tassā ca pahīnattā sabbadiṭṭhigatāni pahīnāniyeva honti. | |
| Sā hi nesaṃ mūlaṃ. | |
| Sabbakilesabyādhivūpasamanato paññā "cikicchita"nti vuccati, taṃ paññācikicchitaṃ ito vigataṃ, tato vā paññācikicchitā idaṃ vigatanti vicikicchitaṃ, "satthari kaṅkhatī"tiādinā (dha. sa. 1008; vibha. 915) nayena vuttāya aṭṭhavatthukāya vimatiyā etaṃ adhivacanaṃ. | |
| Tassā pahīnattā sabbavicikicchitāni pahīnāni honti. | |
| Tañhi nesaṃ mūlaṃ. | |
| "Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī"tievamādīsu (dha. sa. 1222; vibha. 938) āgataṃ gosīlakukkurasīlādikaṃ sīlaṃ govatakukkuravatādikañca vataṃ "sīlabbata"nti vuccati. | |
| Tassa pahīnattā sabbampi naggiyamuṇḍikādi amaratapaṃ pahīnaṃ hoti. | |
| Tañhi tassa mūlaṃ. | |
| Tena sabbāvasāne vuttaṃ "yadatthi kiñcī"ti. | |
| Dukkhadassanasampadāya cettha sakkāyadiṭṭhi, samudayadassanasampadāya vicikicchitaṃ, maggadassananibbānadassanasampadāya sīlabbataṃ pahīyatīti viññātabbaṃ. |