Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 2. Cūḷavaggo >> СНп 2.1 Комментарий к наставлению о драгоценности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СНп 2.1 Комментарий к наставлению о драгоценности Далее >>
Закладка

229. Evaṃ maggadhammaguṇenāpi saccaṃ vatvā idāni saṅghaguṇenāpi vattumāraddho "ye puggalā"ti. Tattha yeti aniyametvā uddeso. Puggalāti sattā. Aṭṭhāti tesaṃ gaṇanaparicchedo. Te hi cattāro ca paṭipannā cattāro ca phale ṭhitāti aṭṭha honti. Sataṃ pasatthāti sappurisehi buddhapaccekabuddhasāvakehi aññehi ca devamanussehi pasatthā. Kasmā? Sahajātasīlādiguṇayogā. Tesañhi campakavakulakusumādīnaṃ sahajātavaṇṇagandhādayo viya sahajātasīlasamādhiādayo guṇā. Tena te vaṇṇagandhādisampannāni viya pupphāni devamanussānaṃ sataṃ piyā manāpā pasaṃsanīyā ca honti. Tena vuttaṃ "ye puggalā aṭṭhasataṃ pasatthā"ti.

пали Комментарии
229.Evaṃ maggadhammaguṇenāpi saccaṃ vatvā idāni saṅghaguṇenāpi vattumāraddho "ye puggalā"ti.
Tattha yeti aniyametvā uddeso.
Puggalāti sattā.
Aṭṭhāti tesaṃ gaṇanaparicchedo.
Te hi cattāro ca paṭipannā cattāro ca phale ṭhitāti aṭṭha honti.
Sataṃ pasatthāti sappurisehi buddhapaccekabuddhasāvakehi aññehi ca devamanussehi pasatthā.
Kasmā?
Sahajātasīlādiguṇayogā.
Tesañhi campakavakulakusumādīnaṃ sahajātavaṇṇagandhādayo viya sahajātasīlasamādhiādayo guṇā.
Tena te vaṇṇagandhādisampannāni viya pupphāni devamanussānaṃ sataṃ piyā manāpā pasaṃsanīyā ca honti.
Tena vuttaṃ "ye puggalā aṭṭhasataṃ pasatthā"ti.