| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU | 
| Закладка | 
 228. Evaṃ nibbānadhammaguṇena saccaṃ vatvā idāni maggadhammaguṇena vattumāraddho "yaṃ buddhaseṭṭho"ti. Tattha "bujjhitā saccānī"tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.162) nayena buddho, uttamo pasaṃsanīyo cāti seṭṭho, buddho ca so seṭṭho cāti buddhaseṭṭho. Anubuddhapaccekabuddhasaṅkhātesu vā buddhesu seṭṭhoti buddhaseṭṭho. So buddhaseṭṭho yaṃ parivaṇṇayī, "aṭṭhaṅgiko ca maggānaṃ, khemaṃ nibbānappattiyā"ti (ma. ni. 2.215) ca "ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāra"nti (ma. ni. 3.136) ca evamādinā nayena tattha tattha pasaṃsi pakāsayi. Sucinti kilesamalasamucchedakaraṇato accantavodānaṃ. Samādhimānantarikaññamāhūti yañca attano pavattisamanantaraṃ niyameneva phaladānato "ānantarikasamādhī"ti āhu. Na hi maggasamādhiñhi uppanne tassa phaluppattinisedhako koci antarāyo atthi. Yathāha –  | 
| пали | Комментарии | 
| 228.Evaṃ nibbānadhammaguṇena saccaṃ vatvā idāni maggadhammaguṇena vattumāraddho "yaṃ buddhaseṭṭho"ti. | |
| Tattha "bujjhitā saccānī"tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.162) nayena buddho, uttamo pasaṃsanīyo cāti seṭṭho, buddho ca so seṭṭho cāti buddhaseṭṭho. | |
| Anubuddhapaccekabuddhasaṅkhātesu vā buddhesu seṭṭhoti buddhaseṭṭho. | |
| So buddhaseṭṭho yaṃ parivaṇṇayī, "aṭṭhaṅgiko ca maggānaṃ, khemaṃ nibbānappattiyā"ti (ma. ni. 2.215) ca "ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāra"nti (ma. ni. 3.136) ca evamādinā nayena tattha tattha pasaṃsi pakāsayi. | |
| Sucinti kilesamalasamucchedakaraṇato accantavodānaṃ. | |
| Samādhimānantarikaññamāhūti yañca attano pavattisamanantaraṃ niyameneva phaladānato "ānantarikasamādhī"ti āhu. | |
| Na hi maggasamādhiñhi uppanne tassa phaluppattinisedhako koci antarāyo atthi. | |
| Yathāha – |