Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 2. Cūḷavaggo >> СНп 2.1 Комментарий к наставлению о драгоценности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СНп 2.1 Комментарий к наставлению о драгоценности Далее >>
Закладка

Yampi taṃ avisesato ratijananaṭṭhena ratanaṃ. Seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ. Tañhi disvā rājā cakkavatti attamano hoti, evampi taṃ rañño ratiṃ janeti. Puna caparaṃ rājā cakkavatti vāmena hatthena suvaṇṇabhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkirati "pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana"nti. Tato cakkaratanaṃ pañcaṅgikaṃ viya tūriyaṃ madhurassaraṃ niccharantaṃ ākāsena puratthimaṃ disaṃ gacchati, anvadeva rājā cakkavatti cakkānubhāvena dvādasayojanavitthiṇṇāya caturaṅginiyā senāya nātiuccaṃ nātinīcaṃ uccarukkhānaṃ heṭṭhābhāgena, nīcarukkhānaṃ uparibhāgena, rukkhesu pupphaphalapallavādipaṇṇākāraṃ gahetvā āgatānaṃ hatthato paṇṇākārañca gaṇhanto "ehi kho mahārājā"tievamādinā paramanipaccakārena āgate paṭirājāno "pāṇo na hantabbo"tiādinā nayena anusāsanto gacchati. Yattha pana rājā bhuñjitukāmo vā divāseyyaṃ vā kappetukāmo hoti, tattha cakkaratanaṃ ākāsā otaritvā udakādisabbakiccakkhame same bhūmibhāge akkhāhataṃ viya tiṭṭhati. Puna rañño gamanacitte uppanne purimanayeneva saddaṃ karontaṃ gacchati, yaṃ sutvā dvādasayojanikāpi parisā ākāsena gacchati. Cakkaratanaṃ anupubbena puratthimaṃ samuddaṃ ajjhogāhati, tasmiṃ ajjhogāhante udakaṃ yojanappamāṇaṃ apagantvā bhittīkataṃ viya tiṭṭhati. Mahājano yathākāmaṃ satta ratanāni gaṇhāti. Puna rājā suvaṇṇabhiṅkāraṃ gahetvā "ito paṭṭhāya mama rajja"nti udakena abbhukkiritvā nivattati. Senā purato hoti, cakkaratanaṃ pacchato, rājā majjhe. Cakkaratanassa osakkitosakkitaṭṭhānaṃ udakaṃ paripūrati. Eteneva upāyena dakkhiṇapacchimauttarepi samudde gacchati.

пали Комментарии
Yampi taṃ avisesato ratijananaṭṭhena ratanaṃ.
Seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ.
Tañhi disvā rājā cakkavatti attamano hoti, evampi taṃ rañño ratiṃ janeti.
Puna caparaṃ rājā cakkavatti vāmena hatthena suvaṇṇabhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkirati "pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana"nti.
Tato cakkaratanaṃ pañcaṅgikaṃ viya tūriyaṃ madhurassaraṃ niccharantaṃ ākāsena puratthimaṃ disaṃ gacchati, anvadeva rājā cakkavatti cakkānubhāvena dvādasayojanavitthiṇṇāya caturaṅginiyā senāya nātiuccaṃ nātinīcaṃ uccarukkhānaṃ heṭṭhābhāgena, nīcarukkhānaṃ uparibhāgena, rukkhesu pupphaphalapallavādipaṇṇākāraṃ gahetvā āgatānaṃ hatthato paṇṇākārañca gaṇhanto "ehi kho mahārājā"tievamādinā paramanipaccakārena āgate paṭirājāno "pāṇo na hantabbo"tiādinā nayena anusāsanto gacchati.
Yattha pana rājā bhuñjitukāmo vā divāseyyaṃ vā kappetukāmo hoti, tattha cakkaratanaṃ ākāsā otaritvā udakādisabbakiccakkhame same bhūmibhāge akkhāhataṃ viya tiṭṭhati.
Puna rañño gamanacitte uppanne purimanayeneva saddaṃ karontaṃ gacchati, yaṃ sutvā dvādasayojanikāpi parisā ākāsena gacchati.
Cakkaratanaṃ anupubbena puratthimaṃ samuddaṃ ajjhogāhati, tasmiṃ ajjhogāhante udakaṃ yojanappamāṇaṃ apagantvā bhittīkataṃ viya tiṭṭhati.
Mahājano yathākāmaṃ satta ratanāni gaṇhāti.
Puna rājā suvaṇṇabhiṅkāraṃ gahetvā "ito paṭṭhāya mama rajja"nti udakena abbhukkiritvā nivattati.
Senā purato hoti, cakkaratanaṃ pacchato, rājā majjhe.
Cakkaratanassa osakkitosakkitaṭṭhānaṃ udakaṃ paripūrati.
Eteneva upāyena dakkhiṇapacchimauttarepi samudde gacchati.