| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tathā yampi taṃ atulaṭṭhena ratanaṃ. Seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ uppajjati indanīlamaṇimayanābhi sattaratanamayasahassāraṃ pavāḷamayanemi, rattasuvaṇṇamayasandhi, yassa dasannaṃ dasannaṃ arānaṃ upari ekaṃ muṇḍāraṃ hoti vātaṃ gahetvā saddakaraṇatthaṃ, yena kato saddo sukusalappatāḷitapañcaṅgikatūriyasaddo viya hoti. Yassa nābhiyā ubhosu passesu dve sīhamukhāni honti, abbhantaraṃ sakaṭacakkasseva susiraṃ, tassa kattā vā kāretā vā natthi, kammapaccayena ututo samuṭṭhāti. Yaṃ rājā dasavidhaṃ cakkavattivattaṃ pūretvā tadahuposathe pannarase puṇṇamadivase sīsaṃnhāto uposathiko uparipāsādavaragato sīlāni sodhento nisinno puṇṇacandaṃ viya sūriyaṃ viya ca uṭṭhentaṃ passati, yassa dvādasayojanato saddo suyyati, yojanato vaṇṇo dissati, yaṃ mahājanena "dutiyo maññe cando sūriyo vā uṭṭhito"ti ativiya kotūhalajātena dissamānaṃ nagarassa upari āgantvā rañño antepurassa pācīnapasse nātiuccaṃ nātinīcaṃ hutvā mahājanassa gandhapupphādīhi pūjetuṃ yuttaṭṭhāne akkhāhataṃ viya tiṭṭhati. |
| пали | Комментарии |
| Tathā yampi taṃ atulaṭṭhena ratanaṃ. | |
| Seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ uppajjati indanīlamaṇimayanābhi sattaratanamayasahassāraṃ pavāḷamayanemi, rattasuvaṇṇamayasandhi, yassa dasannaṃ dasannaṃ arānaṃ upari ekaṃ muṇḍāraṃ hoti vātaṃ gahetvā saddakaraṇatthaṃ, yena kato saddo sukusalappatāḷitapañcaṅgikatūriyasaddo viya hoti. | |
| Yassa nābhiyā ubhosu passesu dve sīhamukhāni honti, abbhantaraṃ sakaṭacakkasseva susiraṃ, tassa kattā vā kāretā vā natthi, kammapaccayena ututo samuṭṭhāti. | |
| Yaṃ rājā dasavidhaṃ cakkavattivattaṃ pūretvā tadahuposathe pannarase puṇṇamadivase sīsaṃnhāto uposathiko uparipāsādavaragato sīlāni sodhento nisinno puṇṇacandaṃ viya sūriyaṃ viya ca uṭṭhentaṃ passati, yassa dvādasayojanato saddo suyyati, yojanato vaṇṇo dissati, yaṃ mahājanena "dutiyo maññe cando sūriyo vā uṭṭhito"ti ativiya kotūhalajātena dissamānaṃ nagarassa upari āgantvā rañño antepurassa pācīnapasse nātiuccaṃ nātinīcaṃ hutvā mahājanassa gandhapupphādīhi pūjetuṃ yuttaṭṭhāne akkhāhataṃ viya tiṭṭhati. |