Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 2. Cūḷavaggo >> СНп 2.1 Комментарий к наставлению о драгоценности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СНп 2.1 Комментарий к наставлению о драгоценности Далее >>
Закладка

Tathā yampi taṃ mahagghaṭṭhena ratanaṃ, seyyathidaṃ – kāsikaṃ vatthaṃ. Yathāha – "jiṇṇampi, bhikkhave, kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañcā"ti, tampi buddharatanena samaṃ natthi. Yadi hi mahagghaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgato hi yesaṃ paṃsukampi paṭiggaṇhāti, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ, seyyathāpi asokassa rañño. Idamassa mahagghatāya. Evaṃ mahagghatāvacane cettha dosābhāvasādhakaṃ idaṃ tāva suttapadaṃ veditabbaṃ –

пали Комментарии
Tathā yampi taṃ mahagghaṭṭhena ratanaṃ, seyyathidaṃ – kāsikaṃ vatthaṃ.
Yathāha – "jiṇṇampi, bhikkhave, kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañcā"ti, tampi buddharatanena samaṃ natthi.
Yadi hi mahagghaṭṭhena ratanaṃ, tathāgatova ratanaṃ.
Tathāgato hi yesaṃ paṃsukampi paṭiggaṇhāti, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ, seyyathāpi asokassa rañño.
Idamassa mahagghatāya.
Evaṃ mahagghatāvacane cettha dosābhāvasādhakaṃ idaṃ tāva suttapadaṃ veditabbaṃ –