Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 2. Cūḷavaggo >> СНп 2.1 Комментарий к наставлению о драгоценности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СНп 2.1 Комментарий к наставлению о драгоценности Далее >>
Закладка

Licchavirājāno bhagavantaṃ antarā yojane yojane vāsāpetvā mahādānāni datvā tīhi divasehi diguṇaṃ pūjaṃ karontā vesāliṃ nayiṃsu. Vesāliṃ sampatte bhagavati sakko devānamindo devasaṅghapurakkhato āgacchi, mahesakkhānaṃ devānaṃ sannipātena amanussā yebhuyyena palāyiṃsu. Bhagavā nagaradvāre ṭhatvā ānandattheraṃ āmantesi – "imaṃ ānanda, ratanasuttaṃ uggahetvā balikammūpakaraṇāni gahetvā licchavikumārehi saddhiṃ vesāliyā tīsu pākārantaresu vicaranto parittaṃ karohī"ti ratanasuttaṃ abhāsi. Evaṃ "kena panetaṃ suttaṃ, kadā, kattha, kasmā ca vutta"nti etesaṃ pañhānaṃ vissajjanā vitthārena vesālivatthuto pabhuti porāṇehi vaṇṇiyati.

пали Комментарии
Licchavirājāno bhagavantaṃ antarā yojane yojane vāsāpetvā mahādānāni datvā tīhi divasehi diguṇaṃ pūjaṃ karontā vesāliṃ nayiṃsu.
Vesāliṃ sampatte bhagavati sakko devānamindo devasaṅghapurakkhato āgacchi, mahesakkhānaṃ devānaṃ sannipātena amanussā yebhuyyena palāyiṃsu.
Bhagavā nagaradvāre ṭhatvā ānandattheraṃ āmantesi – "imaṃ ānanda, ratanasuttaṃ uggahetvā balikammūpakaraṇāni gahetvā licchavikumārehi saddhiṃ vesāliyā tīsu pākārantaresu vicaranto parittaṃ karohī"ti ratanasuttaṃ abhāsi.
Evaṃ "kena panetaṃ suttaṃ, kadā, kattha, kasmā ca vutta"nti etesaṃ pañhānaṃ vissajjanā vitthārena vesālivatthuto pabhuti porāṇehi vaṇṇiyati.