Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 2. Cūḷavaggo >> СНп 2.1 Комментарий к наставлению о драгоценности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СНп 2.1 Комментарий к наставлению о драгоценности Далее >>
Закладка

Tato rañño dosaṃ adisvā "idaṃ bhayaṃ amhākaṃ kathaṃ vūpasameyyā"ti cintesuṃ. Tattha ekacce cha satthāro apadisiṃsu – "etehi okkantamatte vūpasamissatī"ti. Ekacce āhaṃsu – "buddho kira loke uppanno, so bhagavā sabbasattahitāya dhammaṃ deseti mahiddhiko mahānubhāvo, tena okkantamatte sabbabhayāni vūpasameyyu"nti. Tena te attamanā hutvā "kahaṃ pana so bhagavā etarahi viharati, amhehi vā pesite āgaccheyyā"ti āhaṃsu. Athāpare āhaṃsu – "buddhā nāma anukampakā, kissa nāgaccheyyuṃ, so pana bhagavā etarahi rājagahe viharati, rājā ca bimbisāro taṃ upaṭṭhahati, kadāci so āgantuṃ na dadeyyā"ti. "Tena hi rājānaṃ saññāpetvā ānessāmā"ti dve licchavirājāno mahatā balakāyena pahūtaṃ paṇṇākāraṃ datvā rañño santikaṃ pesesuṃ – "bimbisāraṃ saññāpetvā bhagavantaṃ ānethā"ti. Te gantvā rañño paṇṇākāraṃ datvā taṃ pavattiṃ nivedetvā "mahārāja, bhagavantaṃ amhākaṃ nagaraṃ pesehī"ti āhaṃsu. Rājā na sampaṭicchi – "tumhe eva jānāthā"ti āha. Te bhagavantaṃ upasaṅkamitvā vanditvā evamāhaṃsu – "bhante, amhākaṃ nagare tīṇi bhayāni uppannāni. Sace bhagavā āgaccheyya, sotthi no bhaveyyā"ti. Bhagavā āvajjetvā "vesāliyaṃ ratanasutte vutte sā rakkhā koṭisatasahassacakkavāḷāni pharissati, suttapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissatī"ti adhivāsesi. Atha rājā bimbisāro bhagavato adhivāsanaṃ sutvā "bhagavatā vesāligamanaṃ adhivāsita"nti nagare ghosanaṃ kārāpetvā bhagavantaṃ upasaṅkamitvā āha – "kiṃ, bhante, sampaṭicchittha vesāligamana"nti? "Āma, mahārājā"ti. "Tena hi, bhante, āgametha, yāva maggaṃ paṭiyādemī"ti.

пали Комментарии
Tato rañño dosaṃ adisvā "idaṃ bhayaṃ amhākaṃ kathaṃ vūpasameyyā"ti cintesuṃ.
Tattha ekacce cha satthāro apadisiṃsu – "etehi okkantamatte vūpasamissatī"ti.
Ekacce āhaṃsu – "buddho kira loke uppanno, so bhagavā sabbasattahitāya dhammaṃ deseti mahiddhiko mahānubhāvo, tena okkantamatte sabbabhayāni vūpasameyyu"nti.
Tena te attamanā hutvā "kahaṃ pana so bhagavā etarahi viharati, amhehi vā pesite āgaccheyyā"ti āhaṃsu.
Athāpare āhaṃsu – "buddhā nāma anukampakā, kissa nāgaccheyyuṃ, so pana bhagavā etarahi rājagahe viharati, rājā ca bimbisāro taṃ upaṭṭhahati, kadāci so āgantuṃ na dadeyyā"ti.
"Tena hi rājānaṃ saññāpetvā ānessāmā"ti dve licchavirājāno mahatā balakāyena pahūtaṃ paṇṇākāraṃ datvā rañño santikaṃ pesesuṃ – "bimbisāraṃ saññāpetvā bhagavantaṃ ānethā"ti.
Te gantvā rañño paṇṇākāraṃ datvā taṃ pavattiṃ nivedetvā "mahārāja, bhagavantaṃ amhākaṃ nagaraṃ pesehī"ti āhaṃsu.
Rājā na sampaṭicchi – "tumhe eva jānāthā"ti āha.
Te bhagavantaṃ upasaṅkamitvā vanditvā evamāhaṃsu – "bhante, amhākaṃ nagare tīṇi bhayāni uppannāni.
Sace bhagavā āgaccheyya, sotthi no bhaveyyā"ti.
Bhagavā āvajjetvā "vesāliyaṃ ratanasutte vutte sā rakkhā koṭisatasahassacakkavāḷāni pharissati, suttapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissatī"ti adhivāsesi.
Atha rājā bimbisāro bhagavato adhivāsanaṃ sutvā "bhagavatā vesāligamanaṃ adhivāsita"nti nagare ghosanaṃ kārāpetvā bhagavantaṃ upasaṅkamitvā āha – "kiṃ, bhante, sampaṭicchittha vesāligamana"nti?
"Āma, mahārājā"ti.
"Tena hi, bhante, āgametha, yāva maggaṃ paṭiyādemī"ti.