| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Abhinīhāroti ca mūlapaṇidhānassetaṃ adhivacanaṃ. Tattha manussattanti manussajāti. Aññatra hi manussajātiyā avasesajātīsu devajātiyampi ṭhitassa paṇidhi na ijjhati. Ettha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā manussattaṃyeva patthetabbaṃ. Tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Liṅgasampattīti purisabhāvo. Mātugāmanapuṃsakaubhatobyañjanakānañhi manussajātiyaṃ ṭhitānampi paṇidhi na samijjhati. Tattha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā purisabhāvoyeva patthetabbo. Tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Hetūti arahattassa upanissayasampatti. Yo hi tasmiṃ attabhāve vāyamanto arahattaṃ pāpuṇituṃ samattho, tassa samijjhati, no itarassa, yathā sumedhapaṇḍitassa. So hi dīpaṅkarapādamūle pabbajitvā tenattabhāvena arahattaṃ pāpuṇituṃ samattho ahosi. Satthāradassananti buddhānaṃ sammukhādassanaṃ. Evañhi ijjhati, no aññathā; yathā sumedhapaṇḍitassa. So hi dīpaṅkaraṃ sammukhā disvā paṇidhesi. Pabbajjāti anagāriyabhāvo. So ca kho sāsane vā kammavādikiriyavāditāpasaparibbājakanikāye vā vaṭṭati yathā sumedhapaṇḍitassa. So hi sumedho nāma tāpaso hutvā paṇidhesi. Guṇasampattīti jhānādiguṇapaṭilābho. Pabbajitassāpi hi guṇasampannasseva ijjhati, no itarassa; yathā sumedhapaṇḍitassa. So hi pañcābhiñño aṭṭhasamāpattilābhī ca hutvā paṇidhesi. Adhikāroti adhikakāro, pariccāgoti attho. Jīvitādipariccāgañhi katvā paṇidahatoyeva ijjhati, no itarassa; yathā sumedhapaṇḍitassa. So hi – |
| пали | Комментарии |
| Abhinīhāroti ca mūlapaṇidhānassetaṃ adhivacanaṃ. | |
| Tattha manussattanti manussajāti. | |
| Aññatra hi manussajātiyā avasesajātīsu devajātiyampi ṭhitassa paṇidhi na ijjhati. | |
| Ettha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā manussattaṃyeva patthetabbaṃ. | |
| Tattha ṭhatvā paṇidhi kātabbo. | |
| Evañhi samijjhati. | |
| Liṅgasampattīti purisabhāvo. | |
| Mātugāmanapuṃsakaubhatobyañjanakānañhi manussajātiyaṃ ṭhitānampi paṇidhi na samijjhati. | |
| Tattha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā purisabhāvoyeva patthetabbo. | |
| Tattha ṭhatvā paṇidhi kātabbo. | |
| Evañhi samijjhati. | |
| Hetūti arahattassa upanissayasampatti. | |
| Yo hi tasmiṃ attabhāve vāyamanto arahattaṃ pāpuṇituṃ samattho, tassa samijjhati, no itarassa, yathā sumedhapaṇḍitassa. | |
| So hi dīpaṅkarapādamūle pabbajitvā tenattabhāvena arahattaṃ pāpuṇituṃ samattho ahosi. | |
| Satthāradassananti buddhānaṃ sammukhādassanaṃ. | |
| Evañhi ijjhati, no aññathā; yathā sumedhapaṇḍitassa. | |
| So hi dīpaṅkaraṃ sammukhā disvā paṇidhesi. | |
| Pabbajjāti anagāriyabhāvo. | |
| So ca kho sāsane vā kammavādikiriyavāditāpasaparibbājakanikāye vā vaṭṭati yathā sumedhapaṇḍitassa. | |
| So hi sumedho nāma tāpaso hutvā paṇidhesi. | |
| Guṇasampattīti jhānādiguṇapaṭilābho. | |
| Pabbajitassāpi hi guṇasampannasseva ijjhati, no itarassa; yathā sumedhapaṇḍitassa. | |
| So hi pañcābhiñño aṭṭhasamāpattilābhī ca hutvā paṇidhesi. | |
| Adhikāroti adhikakāro, pariccāgoti attho. | |
| Jīvitādipariccāgañhi katvā paṇidahatoyeva ijjhati, no itarassa; yathā sumedhapaṇḍitassa. | |
| So hi – |