Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 9 Комментарий к наставлению о дружелюбии >> Dasamagāthāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Dasamagāthāvaṇṇanā Далее >>
Закладка

Evaṃ bhagavā desanaṃ samāpetvā te bhikkhū āha – "gacchatha, bhikkhave, tasmiṃyeva vanasaṇḍe viharatha, imañca suttaṃ māsassa aṭṭhasu dhammassavanadivasesu ghaṇḍiṃ ākoṭetvā ussāretha, dhammakathaṃ karotha sākacchatha anumodatha, idameva kammaṭṭhānaṃ āsevatha bhāvetha bahulīkarotha, tepi vo amanussā taṃ bheravārammaṇaṃ na dassessanti, aññadatthu atthakāmā hitakāmā bhavissantī"ti. Te "sādhū"ti bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tattha gantvā tathā akaṃsu. Devatāyo ca "bhadantā amhākaṃ atthakāmā hitakāmā"ti pītisomanassajātā hutvā sayameva senāsanaṃ sammajjanti, uṇhodakaṃ paṭiyādenti, piṭṭhiparikammaṃ pādaparikammaṃ karonti, ārakkhaṃ saṃvidahanti. Tepi bhikkhū tameva mettaṃ bhāvetvā tameva ca pādakaṃ katvā vipassanaṃ ārabhitvā sabbe tasmiṃyeva antotemāse aggaphalaṃ arahattaṃ pāpuṇitvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresunti.

пали english - Nyanamoli thera Комментарии
Evaṃ bhagavā desanaṃ samāpetvā te bhikkhū āha – "gacchatha, bhikkhave, tasmiṃyeva vanasaṇḍe viharatha, imañca suttaṃ māsassa aṭṭhasu dhammassavanadivasesu ghaṇḍiṃ ākoṭetvā ussāretha, dhammakathaṃ karotha sākacchatha anumodatha, idameva kammaṭṭhānaṃ āsevatha bhāvetha bahulīkarotha, tepi vo amanussā taṃ bheravārammaṇaṃ na dassessanti, aññadatthu atthakāmā hitakāmā bhavissantī"ti. When the Blessed One had finished his teaching thus, he told the bhikkhus 'Go, bhikkhus, and live in that same forest grove. On the eighth days in each month that are for the hearing of the True Idea, have the gong struck and recite this discourse, and then have a sermon on the True Idea, and be careful to give a blessing (share merit). Cultivate this same meditation subject, maintain it in being and develop it. Then instead of showing you dreadful objects, those non-human beings will most surely wish you well and seek your good'.
Te "sādhū"ti bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tattha gantvā tathā akaṃsu. They agreed, and after they had got up from their seats and had paid homage to the Blessed One, keeping him on their right, [they departed] to go back to where they had come from; and they did as they had been told.
Devatāyo ca "bhadantā amhākaṃ atthakāmā hitakāmā"ti pītisomanassajātā hutvā sayameva senāsanaṃ sammajjanti, uṇhodakaṃ paṭiyādenti, piṭṭhiparikammaṃ pādaparikammaṃ karonti, ārakkhaṃ saṃvidahanti. [Now thinking] ' The venerable ones wish us well and seek our good ', the deities were full of happiness and joy, and they themselves swept out the resting places, prepared warm water, performed back-treatment and foot-treatment for them, and arranged for their protection.
Tepi bhikkhū tameva mettaṃ bhāvetvā tameva ca pādakaṃ katvā vipassanaṃ ārabhitvā sabbe tasmiṃyeva antotemāse aggaphalaṃ arahattaṃ pāpuṇitvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresunti. There the bhikkhus maintained lovingkindness in being, and making that the basis, they established insight [into the three general characteristics of Impermanence, suffering, and not-self,] till all of them reached Arahantship, the highest fruit, in that same Rains, and they were able to hold the Paväranä Ceremony in purity.