Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 9 Комментарий к наставлению о дружелюбии >> Dasamagāthāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Dasamagāthāvaṇṇanā Далее >>
Закладка

10. Evaṃ bhagavā tesaṃ bhikkhūnaṃ nānappakārato mettābhāvanaṃ dassetvā idāni yasmā mettā sattārammaṇattā attadiṭṭhiyā āsannā hoti, tasmā diṭṭhigahananisedhanamukhena tesaṃ bhikkhūnaṃ tadeva mettājhānaṃ pādakaṃ katvā ariyabhūmippattiṃ dassento "diṭṭhiñca anupaggammā"ti imāya gāthāya desanaṃ samāpesi.

пали english - Nyanamoli thera Комментарии
10.Evaṃ bhagavā tesaṃ bhikkhūnaṃ nānappakārato mettābhāvanaṃ dassetvā idāni yasmā mettā sattārammaṇattā attadiṭṭhiyā āsannā hoti, tasmā diṭṭhigahananisedhanamukhena tesaṃ bhikkhūnaṃ tadeva mettājhānaṃ pādakaṃ katvā ariyabhūmippattiṃ dassento "diṭṭhiñca anupaggammā"ti imāya gāthāya desanaṃ samāpesi. The Blessed One thus showed those bhikkhus the maintenance of lovingkindness in being in its various aspects. And now, since lovingkindness is near to [wrong] view of self because it has creatures for its object, he therefore completed the teaching with the following stanza 'Ditthin ca anupagamma'. He did this as a preventative against [their straying into] the thicket of [speculative] views (see M.i. 8) by showing those bhikkhus how the Noble Plane is reached through making that same lovingkindness jhana the basis for insight.