Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Paṭhamamahāsaṅgītikathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Paṭhamamahāsaṅgītikathā Далее >>
Закладка

Atha kho āyasmā ānando uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā there bhikkhū vanditvā dhammāsane nisīdi dantakhacitaṃ bījaniṃ gahetvā. Atha mahākassapatthero ānandattheraṃ dhammaṃ pucchi – "brahmajālaṃ, āvuso ānanda, kattha bhāsita"nti? "Antarā ca, bhante, rājagahaṃ antarā ca nāḷandaṃ rājāgārake ambalaṭṭhikāya"nti. "Kaṃ ārabbhā"ti ? "Suppiyañca paribbājakaṃ brahmadattañca māṇavaka"nti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ brahmajālassa nidānampi pucchi, puggalampi pucchi. "Sāmaññaphalaṃ; panāvuso ānanda, kattha bhāsita"nti? "Rājagahe, bhante, jīvakambavane"ti. "Kena saddhi"nti? "Ajātasattunā vedehiputtena saddhi"nti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ sāmaññaphalassa nidānampi pucchi, puggalampi pucchi. Eteneva upāyena pañcapi nikāye pucchi, puṭṭho puṭṭho āyasmā ānando vissajjesi. Ayaṃ paṭhamamahāsaṅgīti pañcahi therasatehi katā –

пали english - Nyanamoli thera Комментарии
Atha kho āyasmā ānando uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā there bhikkhū vanditvā dhammāsane nisīdi dantakhacitaṃ bījaniṃ gahetvā. Then the venerable Ananda rose from his seat, and, after arranging his robe on one shoulder and paying homage to the Elder bhikkhus, he sat down on the seat for [announcing] the True Idea and took up the ivory-inlaid fan.
Atha mahākassapatthero ānandattheraṃ dhammaṃ pucchi – "brahmajālaṃ, āvuso ānanda, kattha bhāsita"nti? The Elder Maha Kassapa interrogated the Elder Ananda on the True Idea, the manner of which interrogation is given in the text, too, according as it is said ‘ Then the venerable Maha Kassapa said to the venerable Ananda “ Friend Ananda, where was the Brahmajala [Sutta] delivered?’”
"Antarā ca, bhante, rājagahaṃ antarā ca nāḷandaṃ rājāgārake ambalaṭṭhikāya"nti. —“ Between Rajagaha and Nalanda, venerable sir, in the King’s Rest-House at Ambalatthika.”
"Kaṃ ārabbhā"ti ? —On whose account?
"Suppiyañca paribbājakaṃ brahmadattañca māṇavaka"nti. ” "On account of the wanderer Suppiya and the sudent Brahmadatta ” ’ (Vin. ii. 287).
Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ brahmajālassa nidānampi pucchi, puggalampi pucchi. Then when the venerable Maha Kassapa had interrogated the venerable Ananda about the source of the Brahmajala and about the person [by whom it was delivered, he asked] '
"Sāmaññaphalaṃ; panāvuso ānanda, kattha bhāsita"nti? Friend Ananda, where was the Samannaphala [Sutta]
"Rājagahe, bhante, jīvakambavane"ti. At Rajagaha, venerable sir, in Jlvaka’s Mango Wood
"Kena saddhi"nti? With whom?’
"Ajātasattunā vedehiputtena saddhi"nti. — ' With king Ajatasattu Vedehiputta, venerable sir.’
Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ sāmaññaphalassa nidānampi pucchi, puggalampi pucchi. Then when the venerable Maha Kassapa had interrogated the venerable Ananda about the source of the Samannaphala, and about the person [by whom it was delivered],
Eteneva upāyena pañcapi nikāye pucchi, puṭṭho puṭṭho āyasmā ānando vissajjesi. he proceeded in this way to interrogate him on [the contents of] the five Collections ( nikaya ), and the venerable Ananda answered each time he was questioned.
Ayaṃ paṭhamamahāsaṅgīti pañcahi therasatehi katā – 23. This First Rehearsal (Council), held as it was by five hundred Arahants, is the one which in the world was