Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 3 Комментарий к тридцати двум частям тела >> Asubhabhāvanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Asubhabhāvanā Далее >>
Закладка

Tattha yathā iṭṭhakagopānasicayādīsu na uparimā iṭṭhakādayo jānanti "mayaṃ heṭṭhimesu patiṭṭhitā"ti, napi heṭṭhimā jānanti "mayaṃ uparimāni ukkhipitvā ṭhitā"ti; evameva na sīsaṭṭhikāni jānanti "mayaṃ gīvaṭṭhikesu patiṭṭhitānī"ti - pe - na gopphakaṭṭhikāni jānanti "mayaṃ piṭṭhipādaṭṭhikesu patiṭṭhitānī"ti, napi piṭṭhipādaṭṭhikāni jānanti "mayaṃ gopphakaṭṭhīni ukkhipitvā ṭhitānī"ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā - pe - na puggaloti. Kevalaṃ tu imāni sādhikāni tīṇi aṭṭhisatāni navahi nhārusatehi navahi ca maṃsapesisatehi ābaddhānulittāni, ekaghanacammapariyonaddhāni, sattarasaharaṇīsahassānugatasinehasinehitāni, navanavutilomakūpasahassaparissavamānasedajallikāni asītikimikulāni, kāyotveva saṅkhyaṃ gatāni, yaṃ sabhāvato upaparikkhanto yogāvacaro na kiñci gayhūpagaṃ passati, kevalaṃ tu nhārusambandhaṃ nānākuṇapasaṅkiṇṇaṃ aṭṭhisaṅghāṭameva passati. Yaṃ disvā dasabalassa puttabhāvaṃ upeti. Yathāha –

пали english - Nyanamoli thera Комментарии
Tattha yathā iṭṭhakagopānasicayādīsu na uparimā iṭṭhakādayo jānanti "mayaṃ heṭṭhimesu patiṭṭhitā"ti, napi heṭṭhimā jānanti "mayaṃ uparimāni ukkhipitvā ṭhitā"ti; evameva na sīsaṭṭhikāni jānanti "mayaṃ gīvaṭṭhikesu patiṭṭhitānī"ti - pe - na gopphakaṭṭhikāni jānanti "mayaṃ piṭṭhipādaṭṭhikesu patiṭṭhitānī"ti, napi piṭṭhipādaṭṭhikāni jānanti "mayaṃ gopphakaṭṭhīni ukkhipitvā ṭhitānī"ti. And herein, just as in the case of a structure of bricks and rafters, etc., the bricks, etc., above do not know “ We rest on those below us ” nor do those below know “ We stand holding up those above us ”, so too, the head-bones do not know “We rest on neck-bones ”,... nor do the ankle-bones know “ We rest on the bones of the backs of feet ” nor do the bones of the backs of the feet know “We stand holding up ankle-bones
Ābhogapaccavekkhaṇavirahitā hi ete dhammā - pe - na puggaloti. for these are ideas destitute of mutual concern and reviewing, they are...not a person.
Kevalaṃ tu imāni sādhikāni tīṇi aṭṭhisatāni navahi nhārusatehi navahi ca maṃsapesisatehi ābaddhānulittāni, ekaghanacammapariyonaddhāni, sattarasaharaṇīsahassānugatasinehasinehitāni, navanavutilomakūpasahassaparissavamānasedajallikāni asītikimikulāni, kāyotveva saṅkhyaṃ gatāni, yaṃ sabhāvato upaparikkhanto yogāvacaro na kiñci gayhūpagaṃ passati, kevalaṃ tu nhārusambandhaṃ nānākuṇapasaṅkiṇṇaṃ aṭṭhisaṅghāṭameva passati. In fact this is only some three hundred and odd bones bound together by nine hundred sinews, plastered over with nine hundred pieces of flesh, wrapped in a single coat 35 of hide, moistened with the moisture that traverses the seven hundred stimulant-channels, [the whole] oozing sweat-drops that well from the 99,000 body-hair pores, and housing the eighty clans of worms; and these are reckoned as a “ body ”, wherein a meditator, seek as he will for an individual essence, finds nothing at all worth grasping, but only a bony skeleton bound together with sinews and mixed up with various kinds of ordure'.
Yaṃ disvā dasabalassa puttabhāvaṃ upeti. Seeing this [as it actually is], he acquires the status of a son of Him with the Ten Powers,
Yathāha – since it is told [as follows how this body is simply]