Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 3 Комментарий к тридцати двум частям тела >> Asubhabhāvanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Asubhabhāvanā Далее >>
Закладка

Saṇṭhānato nānāsaṇṭhānāni. Tathā hi tattha aggapādaṅguliyaṭṭhīni katakabījasaṇṭhānāni, tadanantarāni aṅgulīnaṃ majjhapabbaṭṭhīni aparipuṇṇapanasaṭṭhisaṇṭhānāni, mūlapabbaṭṭhīni paṇavasaṇṭhānāni, morasakalisaṇṭhānānītipi eke. Piṭṭhipādaṭṭhīni koṭṭitakandalakandarāsisaṇṭhānāni paṇhikaṭṭhīni ekaṭṭhitālaphalabījasaṇṭhānāni, gopphakaṭṭhīni ekatobaddhakīḷāgoḷakasaṇṭhānāni, jaṅghaṭṭhikesu khuddakaṃ dhanudaṇḍasaṇṭhānaṃ, mahantaṃ khuppipāsāmilātadhamanipiṭṭhisaṇṭhānaṃ, jaṅghaṭṭhikassa gopphakaṭṭhikesu patiṭṭhitaṭṭhānaṃ apanītatacakhajjūrīkaḷīrasaṇṭhānaṃ, jaṅghaṭṭhikassa jaṇṇukaṭṭhike patiṭṭhitaṭṭhānaṃ mudiṅgamatthakasaṇṭhānaṃ jaṇṇukaṭṭhi ekapassato ghaṭṭitapheṇasaṇṭhānaṃ, ūruṭṭhīni duttacchitavāsipharasudaṇḍasaṇṭhānāni, ūruṭṭhikassa kaṭaṭṭhike patiṭṭhitaṭṭhānaṃ suvaṇṇakārānaṃ aggijālanakasalākābundisaṇṭhānaṃ, tappatiṭṭhitokāso aggacchinnapunnāgaphalasaṇṭhāno, kaṭiṭṭhīni dvepi ekābaddhāni hutvā kumbhakārehi katacullisaṇṭhānāni, tāpasabhisikāsaṇṭhānānītipi eke. Ānisadaṭṭhīni heṭṭhāmukhaṭhapitasappaphaṇasaṇṭhānāni, sattaṭṭhaṭṭhānesu chiddāvachiddāni aṭṭhārasa piṭṭhikaṇṭakaṭṭhīni abbhantarato uparūpari ṭhapitasīsakapaṭṭaveṭhakasaṇṭhānāni, bāhirato vaṭṭanāvalisaṇṭhānāni, tesaṃ antarantarā kakacadantasadisāni dve tīṇi kaṇṭakāni honti, catuvīsatiyā phāsukaṭṭhīsu paripuṇṇāni paripuṇṇasīhaḷadāttasaṇṭhānāni, aparipuṇṇāni aparipuṇṇasīhaḷadāttasaṇṭhānāni, sabbāneva odātakukkuṭassa pasāritapakkhadvayasaṇṭhānānītipi eke. Cuddasa uraṭṭhīni jiṇṇasandamānikaphalakapantisaṇṭhānāni, hadayaṭṭhi dabbiphaṇasaṇṭhānaṃ, akkhakaṭṭhīni khuddakalohavāsidaṇḍasaṇṭhānāni, tesaṃ heṭṭhā aṭṭhi addhacandasaṇṭhānaṃ, piṭṭhibāhaṭṭhīni pharasuphaṇasaṇṭhānāni, upaḍḍhacchinnasīhaḷakudālasaṇṭhānānītipi eke. Bāhaṭṭhīni ādāsadaṇḍasaṇṭhānāni, mahāvāsidaṇḍasaṇṭhānānītipi eke. Aggabāhaṭṭhīni yamakatālakandasaṇṭhānāni, maṇibandhaṭṭhīni ekato alliyāpetvā ṭhapitasīsakapaṭṭaveṭhakasaṇṭhānāni, piṭṭhihatthaṭṭhīni koṭṭitakandalakandarāsisaṇṭhānāni, hatthaṅgulimūlapabbaṭṭhīni paṇavasaṇṭhānāni, majjhapabbaṭṭhīni aparipuṇṇapanasaṭṭhisaṇṭhānāni, aggapabbaṭṭhīni katakabījasaṇṭhānāni, satta gīvaṭṭhīni daṇḍe vijjhitvā paṭipāṭiyā ṭhapitavaṃsakaḷīrakhaṇḍasaṇṭhānāni, heṭṭhimahanukaṭṭhi kammārānaṃ ayokūṭayottakasaṇṭhānaṃ, uparimahanukaṭṭhi avalekhanasatthakasaṇṭhānaṃ, akkhināsakūpaṭṭhīni apanītamiñjataruṇatālaṭṭhisaṇṭhānāni, nalāṭaṭṭhi adhomukhaṭhapitabhinnasaṅkhakapālasaṇṭhānaṃ, kaṇṇacūḷikaṭṭhīni nhāpitakhurakosasaṇṭhānāni, nalāṭakaṇṇacūḷikānaṃ upari paṭṭabandhanokāse aṭṭhibahalaghaṭapuṇṇapaṭapilotikakhaṇḍasaṇṭhānaṃ, muddhanaṭṭhi mukhacchinnavaṅkanāḷikerasaṇṭhānaṃ, sīsaṭṭhīni sibbetvā ṭhapitajajjarālābukaṭāhasaṇṭhānānīti. Disato dvīsu disāsu jātāni.

пали english - Nyanamoli thera Комментарии
Saṇṭhānato nānāsaṇṭhānāni. He defines them by shape as ‘ variously shaped ;
Tathā hi tattha aggapādaṅguliyaṭṭhīni katakabījasaṇṭhānāni, tadanantarāni aṅgulīnaṃ majjhapabbaṭṭhīni aparipuṇṇapanasaṭṭhisaṇṭhānāni, mūlapabbaṭṭhīni paṇavasaṇṭhānāni, morasakalisaṇṭhānānītipi eke. for herein the end-bones of the toes are the shape of kataka seeds; those next to them in the middle sections are the shape of incomplete jack-fruit seeds; the bones of the base sections are the shape of small drums—some say they are the shape of peacocks’ crests—.22
Piṭṭhipādaṭṭhīni koṭṭitakandalakandarāsisaṇṭhānāni paṇhikaṭṭhīni ekaṭṭhitālaphalabījasaṇṭhānāni, gopphakaṭṭhīni ekatobaddhakīḷāgoḷakasaṇṭhānāni, jaṅghaṭṭhikesu khuddakaṃ dhanudaṇḍasaṇṭhānaṃ, mahantaṃ khuppipāsāmilātadhamanipiṭṭhisaṇṭhānaṃ, jaṅghaṭṭhikassa gopphakaṭṭhikesu patiṭṭhitaṭṭhānaṃ apanītatacakhajjūrīkaḷīrasaṇṭhānaṃ, jaṅghaṭṭhikassa jaṇṇukaṭṭhike patiṭṭhitaṭṭhānaṃ mudiṅgamatthakasaṇṭhānaṃ jaṇṇukaṭṭhi ekapassato ghaṭṭitapheṇasaṇṭhānaṃ, ūruṭṭhīni duttacchitavāsipharasudaṇḍasaṇṭhānāni, ūruṭṭhikassa kaṭaṭṭhike patiṭṭhitaṭṭhānaṃ suvaṇṇakārānaṃ aggijālanakasalākābundisaṇṭhānaṃ, tappatiṭṭhitokāso aggacchinnapunnāgaphalasaṇṭhāno, kaṭiṭṭhīni dvepi ekābaddhāni hutvā kumbhakārehi katacullisaṇṭhānāni, tāpasabhisikāsaṇṭhānānītipi eke. The bones of the back of the foot are the shape of a bunch of crushed yam tubers. The heel-bones are the shape of palmyra, seeds in single- stoned fruits. The ankle-bones are the shape of [two] play-balls bound together. Of the shin-bones, the smaller is the shape of a bow-stick, while the larger is the shape of the back of a rat-snake 23 shrunken by hunger and thirst. The place in the shin-bones where they rest on the ankle-bones is the shape of a khajjurika shoot with the sheath removed. 24 The place in the shin-bones where they are fixed on the knee-bone is the shape of the top of a tabor. The knee-bone is the shape of a lump of froth pressed down on one side. 25 The thigh-bones are the shape of badly pared 26 handles for axes or hatchets. The place in the thigh-bone where it is fixed on the hip-bone is the shape of goldsmiths’ fire-kindling twig-faggot. 27 The location where it is fixed in that is the shape of a punnaga fruit with the top cut off. The two hip-bones, when fastened together, are the shape of a cradle 28 made by potters—some say they are the shape of an ascetic’s bolster—.
Ānisadaṭṭhīni heṭṭhāmukhaṭhapitasappaphaṇasaṇṭhānāni, sattaṭṭhaṭṭhānesu chiddāvachiddāni aṭṭhārasa piṭṭhikaṇṭakaṭṭhīni abbhantarato uparūpari ṭhapitasīsakapaṭṭaveṭhakasaṇṭhānāni, bāhirato vaṭṭanāvalisaṇṭhānāni, tesaṃ antarantarā kakacadantasadisāni dve tīṇi kaṇṭakāni honti, catuvīsatiyā phāsukaṭṭhīsu paripuṇṇāni paripuṇṇasīhaḷadāttasaṇṭhānāni, aparipuṇṇāni aparipuṇṇasīhaḷadāttasaṇṭhānāni, sabbāneva odātakukkuṭassa pasāritapakkhadvayasaṇṭhānānītipi eke. The buttock bones are the shape of ap inverted snake’s hood; they are perforated in seven places. The 18 spine-bones are internally the shape of lead-sheet rolls put one on top of the other; externally they are the shape of a string of beads, and they each have two or three projections that rest one on the other and resemble the teeth of a saw. Of the 24 rib-bones, the complete ones are the shape of complete Sinhalese sickles 29 while the incomplete ones are the shape of incomplete Sinhalese sickles 29 — some say that all together they are the shape of the outspread pair of wings of a white cock—.
Cuddasa uraṭṭhīni jiṇṇasandamānikaphalakapantisaṇṭhānāni, hadayaṭṭhi dabbiphaṇasaṇṭhānaṃ, akkhakaṭṭhīni khuddakalohavāsidaṇḍasaṇṭhānāni, tesaṃ heṭṭhā aṭṭhi addhacandasaṇṭhānaṃ, piṭṭhibāhaṭṭhīni pharasuphaṇasaṇṭhānāni, upaḍḍhacchinnasīhaḷakudālasaṇṭhānānītipi eke. The 14 breast-bones are the shape of an old chariot’s row of planks. The heart-bone 30 is the shape of the bowl of a wooden spoon. The collar-bone is the shape of a small metal hatchet handle. The bone below them is the shape of a half-moon. The rear-arm-bones (shoulder-blades) are the shape of axe blades—some say they are the shape of half-worn-away Sinhalese hoes—.
Bāhaṭṭhīni ādāsadaṇḍasaṇṭhānāni, mahāvāsidaṇḍasaṇṭhānānītipi eke. The upper-arm bones are the shape of looking-glass handles—some say they are the shape of big hatchet handles—.
Aggabāhaṭṭhīni yamakatālakandasaṇṭhānāni, maṇibandhaṭṭhīni ekato alliyāpetvā ṭhapitasīsakapaṭṭaveṭhakasaṇṭhānāni, piṭṭhihatthaṭṭhīni koṭṭitakandalakandarāsisaṇṭhānāni, hatthaṅgulimūlapabbaṭṭhīni paṇavasaṇṭhānāni, majjhapabbaṭṭhīni aparipuṇṇapanasaṭṭhisaṇṭhānāni, aggapabbaṭṭhīni katakabījasaṇṭhānāni, satta gīvaṭṭhīni daṇḍe vijjhitvā paṭipāṭiyā ṭhapitavaṃsakaḷīrakhaṇḍasaṇṭhānāni, heṭṭhimahanukaṭṭhi kammārānaṃ ayokūṭayottakasaṇṭhānaṃ, uparimahanukaṭṭhi avalekhanasatthakasaṇṭhānaṃ, akkhināsakūpaṭṭhīni apanītamiñjataruṇatālaṭṭhisaṇṭhānāni, nalāṭaṭṭhi adhomukhaṭhapitabhinnasaṅkhakapālasaṇṭhānaṃ, kaṇṇacūḷikaṭṭhīni nhāpitakhurakosasaṇṭhānāni, nalāṭakaṇṇacūḷikānaṃ upari paṭṭabandhanokāse aṭṭhibahalaghaṭapuṇṇapaṭapilotikakhaṇḍasaṇṭhānaṃ, muddhanaṭṭhi mukhacchinnavaṅkanāḷikerasaṇṭhānaṃ, sīsaṭṭhīni sibbetvā ṭhapitajajjarālābukaṭāhasaṇṭhānānīti. The forearm-bones are the shape of a twin palm’s trunks. The wrist-bones are the shape of lead-sheet rolls stuck together. The bones of the backs of the hands are the shape of a flattened bunch of yams. The bones of the fingers’ base sections are the shape of small drums; those of the middle sections are the shape of incomplete jack-fruit seeds; and those of the end sections are the shape of kataka seeds. The seven neck-bones are the shape of slices 31 of bamboo stems threaded one after another on a stick. The lower jaw-bone is the shape of a smith’s iron hammer fastening. 32 The upper jaw-bone is the shape of a scraping knife. The bones of the eye-sockets and nostril-sockets are the shape of young palmyra seeds with the kernels removed. The frontal bone is the shape of an inverted broken oyster-shell dish. 33 The bones of the ear-bases (mastoids) are the shape of barbers’ razor-boxes. The [sinciput] bones in the place where a cloth (turban) is tied above the frontal bone and the ear-bases are the shape of pieces of crust [on a pan] of thickening ghee. 34 The occiput-bone is the shape of a lop-sided coconut with a hole cut in the end. The head-bones [together] are the shape of a worn-out gourd-vessel held together with stitches ’.
Disato dvīsu disāsu jātāni. He defines them by direction as ‘ found in both directions ’