Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> История происхождения бодхисатты >> Ближайшая эпоха
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ближайшая эпоха Далее >>
Закладка

Imaṃ pana gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi. Mahādhammapālajātakaṃ (jā. 1.10.92 ādayo) sutvā anāgāmiphale patiṭṭhāsi, maraṇasamaye setacchattassa heṭṭhā sirisayane nipannoyeva arahattaṃ pāpuṇi. Araññavāsena pana padhānānuyogakiccaṃ rañño nāhosi. Sotāpattiphalaṃ sacchikatvāyeva pana bhagavato pattaṃ gahetvā saparisaṃ bhagavantaṃ mahāpāsādaṃ āropetvā paṇītena khādanīyena bhojanīyena parivisi. Bhattakiccapariyosāne sabbaṃ itthāgāraṃ āgantvā bhagavantaṃ vandi ṭhapetvā rāhulamātaraṃ. Sā pana "gaccha, ayyaputtaṃ vandāhī"ti parijanena vuccamānāpi "sace mayhaṃ guṇo atthi, sayameva mama santikaṃ ayyaputto āgamissati, āgatameva naṃ vandissāmī"ti vatvā na agamāsi.

пали english - Rhys Davids T.W. Комментарии
Imaṃ pana gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi. and then, on hearing the following verse (above), to the Fruit of the Second Path.
Mahādhammapālajātakaṃ (jā. 1.10.92 ādayo) sutvā anāgāmiphale patiṭṭhāsi, maraṇasamaye setacchattassa heṭṭhā sirisayane nipannoyeva arahattaṃ pāpuṇi. And when he heard the story of the birth as Dhammapāla, he attained to the Fruit of the Third Path. And just as he was dying, seated on the royal couch under the white canopy of state, he attained to Arahatship.
Araññavāsena pana padhānānuyogakiccaṃ rañño nāhosi. The king never practised in solitude the Great Struggle
Sotāpattiphalaṃ sacchikatvāyeva pana bhagavato pattaṃ gahetvā saparisaṃ bhagavantaṃ mahāpāsādaṃ āropetvā paṇītena khādanīyena bhojanīyena parivisi. Now as soon as he had realized the fruit of Stream-Entry, he took the Buddha’s bowl, and conducted the Fortunate One and his retinue to the palace, and served them with savoury food, both hard and soft.
Bhattakiccapariyosāne sabbaṃ itthāgāraṃ āgantvā bhagavantaṃ vandi ṭhapetvā rāhulamātaraṃ. And when the meal was over, all the women of the household came and did obeisance to the Fortunate One, except only the mother of Rāhula.
Sā pana "gaccha, ayyaputtaṃ vandāhī"ti parijanena vuccamānāpi "sace mayhaṃ guṇo atthi, sayameva mama santikaṃ ayyaputto āgamissati, āgatameva naṃ vandissāmī"ti vatvā na agamāsi. But she, though she told her attendants to go and salute their lord, stayed behind, saying: “If I am of any value in his eyes, my lord will himself come to me; and when he has come I will pay him reverence.”