| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU | 
| Закладка | Imāhi gāthāhi satthu vaṇṇaṃ vadamāno purato pāyāsi. Tadā mahājano māṇavakassa rūpasiriṃ disvā "ativiya abhirūpo ayaṃ māṇavako, na kho pana amhehi diṭṭhapubbo"ti cintetvā "kuto ayaṃ māṇavako, kassa vāya"nti āha. Taṃ sutvā māṇavo – | 
| пали | english - Rhys Davids T.W. | Комментарии | 
| Imāhi gāthāhi satthu vaṇṇaṃ vadamāno purato pāyāsi. | And he walked in front, magnifying the Teacher in these verses (see above). | |
| Tadā mahājano māṇavakassa rūpasiriṃ disvā "ativiya abhirūpo ayaṃ māṇavako, na kho pana amhehi diṭṭhapubbo"ti cintetvā "kuto ayaṃ māṇavako, kassa vāya"nti āha. | The multitude, seeing the beauty of the young brahmin, thought: “This young brahmin is exceeding fair, and yet we have never yet beheld him.” And they said: “Whence comes the young brahmin, or whose son is he?” | |
| Taṃ sutvā māṇavo – | And the young brahmin, hearing what they said, |