Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 6 История рождения, связанная с качествами божеств
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6 История рождения, связанная с качествами божеств Далее >>
Закладка

"Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappa"nti ettha pana lajjāti lajjanākāro, tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayampi pāpaparivajjane pākaṭaṃ hoti. Ekacco hi yathā nāmeko kulaputto uccārapassāvādīni karonto lajjitabbayuttakaṃ ekaṃ disvā lajjanākārappatto bhaveyya hīḷito, evamevaṃ ajjhattaṃ lajjidhammaṃ okkamitvā pāpakammaṃ na karoti. Ekacco apāyabhayabhīto hutvā pāpakammaṃ na karoti. Tatridaṃ opammaṃ – yathā hi dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto. Tattha paṇḍito sītalaṃ gūthamakkhitattā jigucchanto na gaṇhāti, itaraṃ ḍāhabhayena. Tattha sītalassa gūthamakkhitassa jigucchāya agaṇhanaṃ viya ajjhattaṃ lajjidhammaṃ okkamitvā pāpassa akaraṇaṃ, uṇhassa ḍāhabhayena agaṇhanaṃ viya apāyabhayena pāpassa akaraṇaṃ veditabbaṃ.

пали Комментарии
"Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappa"nti ettha pana lajjāti lajjanākāro, tena sabhāvena saṇṭhitā hirī.
Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ.
Tadubhayampi pāpaparivajjane pākaṭaṃ hoti.
Ekacco hi yathā nāmeko kulaputto uccārapassāvādīni karonto lajjitabbayuttakaṃ ekaṃ disvā lajjanākārappatto bhaveyya hīḷito, evamevaṃ ajjhattaṃ lajjidhammaṃ okkamitvā pāpakammaṃ na karoti.
Ekacco apāyabhayabhīto hutvā pāpakammaṃ na karoti.
Tatridaṃ opammaṃ – yathā hi dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto.
Tattha paṇḍito sītalaṃ gūthamakkhitattā jigucchanto na gaṇhāti, itaraṃ ḍāhabhayena.
Tattha sītalassa gūthamakkhitassa jigucchāya agaṇhanaṃ viya ajjhattaṃ lajjidhammaṃ okkamitvā pāpassa akaraṇaṃ, uṇhassa ḍāhabhayena agaṇhanaṃ viya apāyabhayena pāpassa akaraṇaṃ veditabbaṃ.