| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Santi devatā iddhimantiyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti, tāpi maṃ evaṃ jānissanti 'passatha bho, imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī'ti. So lokaṃyeva adhipatiṃ jeṭṭhakaṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti. Sāvajjaṃ pajahati, anavajjaṃ bhāveti. Suddhamattānaṃ pariharatī"ti (a. ni. 3.40). |
| пали | Комментарии |
| "Santi devatā iddhimantiyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti, tāpi maṃ evaṃ jānissanti 'passatha bho, imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī'ti. | |
| So lokaṃyeva adhipatiṃ jeṭṭhakaṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti. | |
| Sāvajjaṃ pajahati, anavajjaṃ bhāveti. | |
| Suddhamattānaṃ pariharatī"ti (a. ni. 3.40). |