Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о Мадди
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о Мадди Далее >>
Закладка

Vāripītāvāti yathā pipāsitā migapotakā pānīyatthāya kanditvā taṃ alabhitvā kandantāva niddaṃ okkamantīti imināva nayena attho veditabbo. Acchareti acchanti. Paccuggatā maṃ tiṭṭhantīti maṃ paccuggatā hutvā tiṭṭhanti. "Paccuggantunā"tipi pāṭho, paccuggantvāti attho. Ekāyanoti ekasseva ayano ekapadikamaggo. Ekapathoti so ca ekova, dutiyo natthi, okkamitvā gantuṃ na sakkā. Kasmā? Yasmā sarā sobbhā ca passato. Migā namatthūti sā aññaṃ maggaṃ adisvā "ete yācitvā paṭikkamāpessāmī"ti phalapacchiṃ sīsato otāretvā añjaliṃ paggayha namassamānā evamāha. Bhātaroti ahampi manussarājaputtī, tumhīpi migarājaputtā, iti me dhammena bhātaro hotha.

пали Комментарии
Vāripītāvāti yathā pipāsitā migapotakā pānīyatthāya kanditvā taṃ alabhitvā kandantāva niddaṃ okkamantīti imināva nayena attho veditabbo.
Acchareti acchanti.
Paccuggatā maṃ tiṭṭhantīti maṃ paccuggatā hutvā tiṭṭhanti.
"Paccuggantunā"tipi pāṭho, paccuggantvāti attho.
Ekāyanoti ekasseva ayano ekapadikamaggo.
Ekapathoti so ca ekova, dutiyo natthi, okkamitvā gantuṃ na sakkā.
Kasmā?
Yasmā sarā sobbhā ca passato.
Migā namatthūti sā aññaṃ maggaṃ adisvā "ete yācitvā paṭikkamāpessāmī"ti phalapacchiṃ sīsato otāretvā añjaliṃ paggayha namassamānā evamāha.
Bhātaroti ahampi manussarājaputtī, tumhīpi migarājaputtā, iti me dhammena bhātaro hotha.