Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о детях
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о детях Далее >>
Закладка

Tattha pumunāti bhave vicarantena purisena. Labbhāti labhitabbaṃ. Taṃ me dukkhataraṃ itoti yaṃ me ammaṃ passituṃ alabhantassa dukkhaṃ, taṃ ito pothanadukkhato sataguṇena sahassaguṇena satasahassaguṇena dukkhataraṃ. Rucchatīti rodissati. Aḍḍharatte va ratte vāti aḍḍharatte vā sakalaratte vā amhe saritvā ciraṃ rodissati. Avasucchatīti appodakā kunnadī avasussati. Yathā sā khippameva sussati, evaṃ aruṇe uggacchanteyeva sussitvā marissatīti adhippāyenevamāha. Vedisāti olambanasākhā. Tānīti yesaṃ no mūlapupphaphalāni gaṇhantehi ciraṃ kīḷitaṃ, tāni ajja ubhopi mayaṃ jahāma. Hatthikāti tātena amhākaṃ kīḷanatthāya katā hatthikā.

пали Комментарии
Tattha pumunāti bhave vicarantena purisena.
Labbhāti labhitabbaṃ.
Taṃ me dukkhataraṃ itoti yaṃ me ammaṃ passituṃ alabhantassa dukkhaṃ, taṃ ito pothanadukkhato sataguṇena sahassaguṇena satasahassaguṇena dukkhataraṃ.
Rucchatīti rodissati.
Aḍḍharatte va ratte vāti aḍḍharatte vā sakalaratte vā amhe saritvā ciraṃ rodissati.
Avasucchatīti appodakā kunnadī avasussati.
Yathā sā khippameva sussati, evaṃ aruṇe uggacchanteyeva sussitvā marissatīti adhippāyenevamāha.
Vedisāti olambanasākhā.
Tānīti yesaṃ no mūlapupphaphalāni gaṇhantehi ciraṃ kīḷitaṃ, tāni ajja ubhopi mayaṃ jahāma.
Hatthikāti tātena amhākaṃ kīḷanatthāya katā hatthikā.