Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о детях
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о детях Далее >>
Закладка

Tattha na hetā yācayogī nanti ettha nanti nipātamattaṃ. Idaṃ vuttaṃ hoti – mahārāja, etā itthiyo ca nāma na hi yācayogī, na yācanāya anucchavikā honti, kevalaṃ antarāyassa kāriyā dāyakānaṃ puññantarāyaṃ, yācakānañca lābhantarāyaṃ karontīti. Itthiyo mantanti itthī māyaṃ nāma jānanti. Vāmatoti sabbaṃ vāmato gaṇhanti, na dakkhiṇato. Saddhāya dānaṃ dadatoti kammañca phalañca saddahitvā dānaṃ dadato. Māsanti mā etesaṃ mātaraṃ adakkhi. Kayirāti kareyya. Āmantayassūti jānāpehi, mayā saddhiṃ pesehīti vadati. Dadatoti dadantassa.

пали Комментарии
Tattha na hetā yācayogī nanti ettha nanti nipātamattaṃ.
Idaṃ vuttaṃ hoti – mahārāja, etā itthiyo ca nāma na hi yācayogī, na yācanāya anucchavikā honti, kevalaṃ antarāyassa kāriyā dāyakānaṃ puññantarāyaṃ, yācakānañca lābhantarāyaṃ karontīti.
Itthiyo mantanti itthī māyaṃ nāma jānanti.
Vāmatoti sabbaṃ vāmato gaṇhanti, na dakkhiṇato.
Saddhāya dānaṃ dadatoti kammañca phalañca saddahitvā dānaṃ dadato.
Māsanti mā etesaṃ mātaraṃ adakkhi.
Kayirāti kareyya.
Āmantayassūti jānāpehi, mayā saddhiṃ pesehīti vadati.
Dadatoti dadantassa.