| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha nīlakāti citrarājipattā. Mañjūssarā sitāti nibaddhamadhurassarā. Setacchikūṭā bhadrakkhāti ubhayapassesu setehi akkhikūṭehi samannāgatā sundarakkhā. Citrapekhuṇāti vicitrapattā. Kuḷīrakāti kakkaṭakā. Koṭṭhātiādayo sakuṇāva. Vāraṇāti hatthiliṅgasakuṇā. Kadambāti mahākadambā gahitā. Suvakokilāti kokilehi saddhiṃ vicaraṇasuvakā ceva kokilā ca. Ukkusāti kāḷakurarā. Kurarāti setakurarā. Haṃsāti sakuṇahaṃsā. Āṭāti dabbisaṇṭhānamukhasakuṇā. Parivadentikāti ekā sakuṇajāti. Vāraṇābhirudā rammāti rammābhirudā vāraṇā. Ubho kālūpakūjinoti sāyaṃ pāto pabbatapādaṃ ekaninnādaṃ karontā nikūjanti. Eṇeyyapasadākiṇṇanti eṇeyyamigehi ca pasadamigehi ca ākiṇṇaṃ. Tattha patto na vindatīti brāhmaṇa, vessantarassa assamapadaṃ patto puriso tattha assame chātakaṃ vā pānīyapipāsaṃ vā ukkaṇṭhitaṃ vā na paṭilabhati. |
| пали | Комментарии |
| Tattha nīlakāti citrarājipattā. | |
| Mañjūssarā sitāti nibaddhamadhurassarā. | |
| Setacchikūṭā bhadrakkhāti ubhayapassesu setehi akkhikūṭehi samannāgatā sundarakkhā. | |
| Citrapekhuṇāti vicitrapattā. | |
| Kuḷīrakāti kakkaṭakā. | |
| Koṭṭhātiādayo sakuṇāva. | |
| Vāraṇāti hatthiliṅgasakuṇā. | |
| Kadambāti mahākadambā gahitā. | |
| Suvakokilāti kokilehi saddhiṃ vicaraṇasuvakā ceva kokilā ca. | |
| Ukkusāti kāḷakurarā. | |
| Kurarāti setakurarā. | |
| Haṃsāti sakuṇahaṃsā. | |
| Āṭāti dabbisaṇṭhānamukhasakuṇā. | |
| Parivadentikāti ekā sakuṇajāti. | |
| Vāraṇābhirudā rammāti rammābhirudā vāraṇā. | |
| Ubho kālūpakūjinoti sāyaṃ pāto pabbatapādaṃ ekaninnādaṃ karontā nikūjanti. | |
| Eṇeyyapasadākiṇṇanti eṇeyyamigehi ca pasadamigehi ca ākiṇṇaṃ. | |
| Tattha patto na vindatīti brāhmaṇa, vessantarassa assamapadaṃ patto puriso tattha assame chātakaṃ vā pānīyapipāsaṃ vā ukkaṇṭhitaṃ vā na paṭilabhati. |