| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha purisālūti vaḷavāmukhayakkhiniyo. Rohiccā sarabhā migāti rohitā ceva sarabhā migā ca. Koṭṭhasukāti siṅgālasunakhā. "Kotthusuṇā"tipi pāṭho. Suṇopi cāti esāpekā khuddakamigajāti. Tuliyāti pakkhibiḷārā. Naḷasannibhāti naḷapupphavaṇṇā rukkhasunakhā. Cāmarī calanī laṅghīti cāmarīmigā ca calanīmigā ca laṅghīmigā ca. Jhāpitā makkaṭāti dve makkaṭajātiyova. Picūti sarapariyante gocaraggāhī eko makkaṭo. Kakkaṭā kaṭamāyā cāti dve mahāmigā. Ikkāti acchā. Goṇasirāti araññagoṇā. Kāḷakettha bahūtasoti kāḷamigā nāmettha bahūtaso. Soṇasiṅgālāti rukkhasunakhā ca siṅgālā ca. Pampakāti assamapadaṃ parikkhipitvā ṭhitā mahāveḷupampakā. Ākucchāti godhā. Pacalākā cāti gajakumbhamigā. Citrakā cāpi dīpiyoti citrakamigā ca dīpimigā ca. |
| пали | Комментарии |
| Tattha purisālūti vaḷavāmukhayakkhiniyo. | |
| Rohiccā sarabhā migāti rohitā ceva sarabhā migā ca. | |
| Koṭṭhasukāti siṅgālasunakhā. | |
| "Kotthusuṇā"tipi pāṭho. | |
| Suṇopi cāti esāpekā khuddakamigajāti. | |
| Tuliyāti pakkhibiḷārā. | |
| Naḷasannibhāti naḷapupphavaṇṇā rukkhasunakhā. | |
| Cāmarī calanī laṅghīti cāmarīmigā ca calanīmigā ca laṅghīmigā ca. | |
| Jhāpitā makkaṭāti dve makkaṭajātiyova. | |
| Picūti sarapariyante gocaraggāhī eko makkaṭo. | |
| Kakkaṭā kaṭamāyā cāti dve mahāmigā. | |
| Ikkāti acchā. | |
| Goṇasirāti araññagoṇā. | |
| Kāḷakettha bahūtasoti kāḷamigā nāmettha bahūtaso. | |
| Soṇasiṅgālāti rukkhasunakhā ca siṅgālā ca. | |
| Pampakāti assamapadaṃ parikkhipitvā ṭhitā mahāveḷupampakā. | |
| Ākucchāti godhā. | |
| Pacalākā cāti gajakumbhamigā. | |
| Citrakā cāpi dīpiyoti citrakamigā ca dīpimigā ca. |