Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Большая глава о лесе
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Большая глава о лесе Далее >>
Закладка

Tattha sāsapoti siddhatthako. Bahukoti bahu. Nādiyo haritāyutoti haritena āyuto nādiyo. Imā dvepi lasuṇajātiyo, sopi lasuṇo tattha bahukoti attho. Asī tālāva tiṭṭhantīti asīti evaṃnāmakā rukkhā siniddhāya bhūmiyā ṭhitā tālā viya tiṭṭhanti. Chejjā indīvarā bahūti udakapariyante bahū suvaṇṇaindīvarā muṭṭhinā chinditabbā hutvā ṭhitā. Apphoṭāti apphoṭavalliyo. Vallibho khuddapupphiyoti vallibho ca khuddapupphiyo ca. Nāgamallikāti vallināgā ca mallikā ca. Kiṃsukavalliyoti sugandhapattā vallijātī. Kaṭeruhā ca vāsantīti ime ca dve pupphagacchā. Madhugandhiyāti madhusamānagandhā. Niliyā sumanā bhaṇḍīti nīlavallisumanā ca pakatisumanā ca bhaṇḍī ca. Padumuttaroti evaṃnāmako rukkho. Kaṇikārāti vallikaṇikārā rukkhakaṇikārā. Hemajālāvāti pasāritahemajālā viya dissanti. Mahodadhīti mahato udakakkhandhassa ādhārabhūto mucalindasaroti.

пали Комментарии
Tattha sāsapoti siddhatthako.
Bahukoti bahu.
Nādiyo haritāyutoti haritena āyuto nādiyo.
Imā dvepi lasuṇajātiyo, sopi lasuṇo tattha bahukoti attho.
Asī tālāva tiṭṭhantīti asīti evaṃnāmakā rukkhā siniddhāya bhūmiyā ṭhitā tālā viya tiṭṭhanti.
Chejjā indīvarā bahūti udakapariyante bahū suvaṇṇaindīvarā muṭṭhinā chinditabbā hutvā ṭhitā.
Apphoṭāti apphoṭavalliyo.
Vallibho khuddapupphiyoti vallibho ca khuddapupphiyo ca.
Nāgamallikāti vallināgā ca mallikā ca.
Kiṃsukavalliyoti sugandhapattā vallijātī.
Kaṭeruhā ca vāsantīti ime ca dve pupphagacchā.
Madhugandhiyāti madhusamānagandhā.
Niliyā sumanā bhaṇḍīti nīlavallisumanā ca pakatisumanā ca bhaṇḍī ca.
Padumuttaroti evaṃnāmako rukkho.
Kaṇikārāti vallikaṇikārā rukkhakaṇikārā.
Hemajālāvāti pasāritahemajālā viya dissanti.
Mahodadhīti mahato udakakkhandhassa ādhārabhūto mucalindasaroti.