| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha phaṇijjakoti bhūtanako. Muggatiyoti ekā muggajāti. Karatiyoti rājamāso. Sevālasīsakāti imepi gacchāyeva, api ca sīsakāti rattacandanaṃ vuttaṃ. Uddāpavattaṃ ulluḷitanti taṃ udakaṃ tīramariyādabandhaṃ vātāpahataṃ ulluḷitaṃ hutvā tiṭṭhati. Makkhikā hiṅgujālikāti hiṅgujālasaṅkhāte vikasitapupphagacche pañcavaṇṇā madhumakkhikā madhurassarena viravantiyo tattha vicarantīti attho. Dāsimakañjako cetthāti imāni dve rukkhajātiyo ca ettha. Nīcekalambakāti nīcakalambakā. Elamphurakasañchannāti evaṃnāmikāya valliyā sañchannā. Tesanti tesaṃ tassā valliyā pupphānaṃ sabbesampi vā etesaṃ dāsimakañjakādīnaṃ pupphānaṃ sattāhaṃ gandho na chijjati. Evaṃ gandhasampannāni pupphāni, rajatapaṭṭasadisavālukapuṇṇā bhūmibhāgā. Gandho tesanti tesaṃ indīvarapupphādīnaṃ gandho aḍḍhamāsaṃ na chijjati. Nīlapupphītiādikā pupphavalliyo. Tulasīhi cāti tulasigacchehi ca. Kakkārujātānīti valliphalāni. Tattha ekissā valliyā phalāni mahāghaṭamattāni, dvinnaṃ mudiṅgamattāni. Tena vuttaṃ "murajamattāni tā ubho"ti. |
| пали | Комментарии |
| Tattha phaṇijjakoti bhūtanako. | |
| Muggatiyoti ekā muggajāti. | |
| Karatiyoti rājamāso. | |
| Sevālasīsakāti imepi gacchāyeva, api ca sīsakāti rattacandanaṃ vuttaṃ. | |
| Uddāpavattaṃ ulluḷitanti taṃ udakaṃ tīramariyādabandhaṃ vātāpahataṃ ulluḷitaṃ hutvā tiṭṭhati. | |
| Makkhikā hiṅgujālikāti hiṅgujālasaṅkhāte vikasitapupphagacche pañcavaṇṇā madhumakkhikā madhurassarena viravantiyo tattha vicarantīti attho. | |
| Dāsimakañjako cetthāti imāni dve rukkhajātiyo ca ettha. | |
| Nīcekalambakāti nīcakalambakā. | |
| Elamphurakasañchannāti evaṃnāmikāya valliyā sañchannā. | |
| Tesanti tesaṃ tassā valliyā pupphānaṃ sabbesampi vā etesaṃ dāsimakañjakādīnaṃ pupphānaṃ sattāhaṃ gandho na chijjati. | |
| Evaṃ gandhasampannāni pupphāni, rajatapaṭṭasadisavālukapuṇṇā bhūmibhāgā. | |
| Gandho tesanti tesaṃ indīvarapupphādīnaṃ gandho aḍḍhamāsaṃ na chijjati. | |
| Nīlapupphītiādikā pupphavalliyo. | |
| Tulasīhi cāti tulasigacchehi ca. | |
| Kakkārujātānīti valliphalāni. | |
| Tattha ekissā valliyā phalāni mahāghaṭamattāni, dvinnaṃ mudiṅgamattāni. | |
| Tena vuttaṃ "murajamattāni tā ubho"ti. |