| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha tiṭṭhantīti saraṃ parikkhipitvā tiṭṭhanti. Kadambāti kadambarukkhā. Kacchikārā cāti evaṃnāmakā rukkhā. Pārijaññāti rattamālā. Vāraṇā vayanāti vāraṇarukkhā ca vayanarukkhā ca. Mucalindamubhato saranti mucalindassa sarassa ubhayapassesu. Setapārisāti setagaccharukkhā. Te kira setakkhandhā mahāpaṇṇā kaṇikārasadisapupphā honti. Nigguṇḍī sirīnigguṇḍīti pakatinigguṇḍī ceva kāḷanigguṇḍī ca. Paṅgurāti paṅgurarukkhā. Kusumbharāti ekagacchā. Dhanutakkārī pupphehīti dhanūnañca takkārīnañca pupphehi sobhitā. Sīsapāvaraṇāni cāti sīsapehi ca varaṇehi ca sobhitā. Acchivātiādayopi rukkhāyeva. Setageru ca tagarāti setageru ca tagarā ca. Maṃsikuṭṭhā kulāvarāti maṃsigacchā ca kuṭṭhagacchā ca kulāvarā ca. Akuṭilāti ujukā. Agyāgāraṃ samantatoti agyāgāraṃ parikkhipitvā ṭhitāti attho. |
| пали | Комментарии |
| Tattha tiṭṭhantīti saraṃ parikkhipitvā tiṭṭhanti. | |
| Kadambāti kadambarukkhā. | |
| Kacchikārā cāti evaṃnāmakā rukkhā. | |
| Pārijaññāti rattamālā. | |
| Vāraṇā vayanāti vāraṇarukkhā ca vayanarukkhā ca. | |
| Mucalindamubhato saranti mucalindassa sarassa ubhayapassesu. | |
| Setapārisāti setagaccharukkhā. | |
| Te kira setakkhandhā mahāpaṇṇā kaṇikārasadisapupphā honti. | |
| Nigguṇḍī sirīnigguṇḍīti pakatinigguṇḍī ceva kāḷanigguṇḍī ca. | |
| Paṅgurāti paṅgurarukkhā. | |
| Kusumbharāti ekagacchā. | |
| Dhanutakkārī pupphehīti dhanūnañca takkārīnañca pupphehi sobhitā. | |
| Sīsapāvaraṇāni cāti sīsapehi ca varaṇehi ca sobhitā. | |
| Acchivātiādayopi rukkhāyeva. | |
| Setageru ca tagarāti setageru ca tagarā ca. | |
| Maṃsikuṭṭhā kulāvarāti maṃsigacchā ca kuṭṭhagacchā ca kulāvarā ca. | |
| Akuṭilāti ujukā. | |
| Agyāgāraṃ samantatoti agyāgāraṃ parikkhipitvā ṭhitāti attho. |