| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Jetuttaranagarato suvaṇṇagiritālo nāma pabbato pañca yojanāni, tato kontimārā nāma nadī pañca yojanāni, tato añcaragiri nāma pabbato pañca yojanāni, tato dunniviṭṭhabrāhmaṇagāmo nāma pañca yojanāni, tato mātulanagaraṃ dasa yojanāni. Iti taṃ maggaṃ jetuttaranagarato tiṃsayojanaṃ hoti. Devatā taṃ maggaṃ saṃkhipiṃsu. Te ekadivaseneva mātulanagaraṃ pāpuṇiṃsu. Tena vuttaṃ – |
| пали | english - E. B. Cowell | русский - Petr Ezhak | Комментарии |
| Jetuttaranagarato suvaṇṇagiritālo nāma pabbato pañca yojanāni, tato kontimārā nāma nadī pañca yojanāni, tato añcaragiri nāma pabbato pañca yojanāni, tato dunniviṭṭhabrāhmaṇagāmo nāma pañca yojanāni, tato mātulanagaraṃ dasa yojanāni. | From the city of Jetuttara, the mountain named Suvaṇṇagiritāla is five leagues distant; from thence the river Kontimārā is five leagues away, and five leagues more to Mount Arañjaragiri, five leagues again to the brahman village of Dunniviṭṭha, thence ten leagues to his uncle's city: | От города Джетуттара до горы Суваннагиритала пять йоджан, от нее до реки Контимара пять йоджан, от туда до горы Аньчарагири еще пять йоджан, от нее до деревни брахманов Дуннивиттха еще пять йоджан, от нее до города [его] дяди десять йоджан. |
Опечатка - десять Все комментарии (2) |
| Iti taṃ maggaṃ jetuttaranagarato tiṃsayojanaṃ hoti. | thus from Jetuttara the journey was thirty leagues. | Таким образом его путь от города Джетуттра составлял тридцать йоджан. | |
| Devatā taṃ maggaṃ saṃkhipiṃsu. | The gods shortened the journey, | Дэвы его путь сократили. | |
| Te ekadivaseneva mātulanagaraṃ pāpuṇiṃsu. | so that in one day they came to his uncle's city. | За один день достигли они города дяди. | |
| Tena vuttaṃ – | Thus it is said: | Поэтому сказано: |