Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о дарении
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о дарении Далее >>
Закладка

Sukkacchavīti nhānīyacuṇṇena uṭṭhāpitacchavivaṇṇā. Vedhaverāti vidhavitthikāmā purisā. Datvāti kiñcideva appamattakaṃ dhanaṃ datvā. Subhagamāninoti mayaṃ subhagāti maññamānā. Akāmanti taṃ vidhavaṃ asāmikaṃ akāmaṃ. Ulūkaññeva vāyasāti kākā viyaulūkaṃ parikaḍḍhanti. Kaṃsapajjotaneti suvaṇṇabhājanābhāya pajjotante. Vasanti evarūpepi ñātikule vasamānā. Nevātivākyaṃ na labheti "ayaṃ itthī nissāmikā, yāvajīvaṃ amhākaññeva bhāro jāto"tiādīni vacanāni vadantehi bhātūhipi sakhinīhipi ativākyaṃ garahavacanaṃ neva na labhati. Paññāṇanti pākaṭabhāvakāraṇaṃ.

пали Комментарии
Sukkacchavīti nhānīyacuṇṇena uṭṭhāpitacchavivaṇṇā.
Vedhaverāti vidhavitthikāmā purisā.
Datvāti kiñcideva appamattakaṃ dhanaṃ datvā.
Subhagamāninoti mayaṃ subhagāti maññamānā.
Akāmanti taṃ vidhavaṃ asāmikaṃ akāmaṃ.
Ulūkaññeva vāyasāti kākā viyaulūkaṃ parikaḍḍhanti.
Kaṃsapajjotaneti suvaṇṇabhājanābhāya pajjotante.
Vasanti evarūpepi ñātikule vasamānā.
Nevātivākyaṃ na labheti "ayaṃ itthī nissāmikā, yāvajīvaṃ amhākaññeva bhāro jāto"tiādīni vacanāni vadantehi bhātūhipi sakhinīhipi ativākyaṃ garahavacanaṃ neva na labhati.
Paññāṇanti pākaṭabhāvakāraṇaṃ.