| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha mañjuketi madhurakathe. Kareṇusaṅghassāti hatthinighaṭāya. Yūthassāti hatthiyūthassa purato vajanto gacchanto. Dubhatoti ubhayapassesu. Vanavikāseti vanaghaṭāyo. Kāmadoti mayhaṃ sabbakāmado. Sindhuyāti nadiyā. Vassamānassulūkassāti ulūkasakuṇassa vassamānassa. Vāḷānanti vāḷamigānaṃ. Tesañhi sāyanhasamaye so saddo pañcaṅgikatūriyasaddo viya bhavissati, tasmā tesaṃ saddaṃ sutvā rajjassa na sarissasīti vadati, barihīnanti kalāpasañchannaṃ. Matthakāsinanti niccaṃ pabbatamatthake nisinnaṃ. "Mattakāsina"ntipi pāṭho, kāmamadamattaṃ hutvā āsīnanti attho. Bimbajālanti rattaṅkurarukkhaṃ. Opupphānīti olambakapupphāni patitapupphāni. |
| пали | Комментарии |
| Tattha mañjuketi madhurakathe. | |
| Kareṇusaṅghassāti hatthinighaṭāya. | |
| Yūthassāti hatthiyūthassa purato vajanto gacchanto. | |
| Dubhatoti ubhayapassesu. | |
| Vanavikāseti vanaghaṭāyo. | |
| Kāmadoti mayhaṃ sabbakāmado. | |
| Sindhuyāti nadiyā. | |
| Vassamānassulūkassāti ulūkasakuṇassa vassamānassa. | |
| Vāḷānanti vāḷamigānaṃ. | |
| Tesañhi sāyanhasamaye so saddo pañcaṅgikatūriyasaddo viya bhavissati, tasmā tesaṃ saddaṃ sutvā rajjassa na sarissasīti vadati, barihīnanti kalāpasañchannaṃ. | |
| Matthakāsinanti niccaṃ pabbatamatthake nisinnaṃ. | |
| "Mattakāsina"ntipi pāṭho, kāmamadamattaṃ hutvā āsīnanti attho. | |
| Bimbajālanti rattaṅkurarukkhaṃ. | |
| Opupphānīti olambakapupphāni patitapupphāni. |