Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о Гималаях
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о Гималаях Далее >>
Закладка

Taṃ sutvā kattā "sādhu, deva, nāgarānaṃ vakkhāmī"ti vatvā pakkāmi. Mahāsatto taṃ uyyojetvā mahāsenaguttaṃ pakkosāpetvā 'tāta, ahaṃ sve sattasatakaṃ nāma mahādānaṃ dassāmi, satta hatthisatāni, satta assasatāni, satta rathasatāni, satta itthisatāni, satta dhenusatāni, satta dāsasatāni, satta dāsisatāni ca paṭiyādehi, nānappakārāni ca annapānādīni antamaso surampi sabbaṃ dātabbayuttakaṃ upaṭṭhapehī"ti sattasatakaṃ mahādānaṃ vicāretvā amacce uyyojetvā ekakova maddiyā vasanaṭṭhānaṃ gantvā sirisayanapiṭṭhe nisīditvā tāya saddhiṃ kathaṃ pavattesi. Tamatthaṃ pakāsento satthā āha –

пали english - E. B. Cowell русский - Petr Ezhak Комментарии
Taṃ sutvā kattā "sādhu, deva, nāgarānaṃ vakkhāmī"ti vatvā pakkāmi. "Very good," said the agent, "I will report this to the citizens," and away he went. Посланник сказал тогда: "Хорошо, владыка, я передам горожанам!" После этого он удалился.
Mahāsatto taṃ uyyojetvā mahāsenaguttaṃ pakkosāpetvā 'tāta, ahaṃ sve sattasatakaṃ nāma mahādānaṃ dassāmi, satta hatthisatāni, satta assasatāni, satta rathasatāni, satta itthisatāni, satta dhenusatāni, satta dāsasatāni, satta dāsisatāni ca paṭiyādehi, nānappakārāni ca annapānādīni antamaso surampi sabbaṃ dātabbayuttakaṃ upaṭṭhapehī"ti sattasatakaṃ mahādānaṃ vicāretvā amacce uyyojetvā ekakova maddiyā vasanaṭṭhānaṃ gantvā sirisayanapiṭṭhe nisīditvā tāya saddhiṃ kathaṃ pavattesi. The man gone, the Great Being summoning one of his captains said to him, "To-morrow I am to make the gift called the gift of the seven hundreds. You must get ready seven hundred elephants, with the same number of horses, chariots, girls, cows, men slaves and women slaves, and provide every kind of food and drink, even the strong liquor, everything which is fit to give." So having arranged for the great gift of the seven hundreds, he dismissed his courtiers, and alone departed to the dwelling of Maddī; where seating himself on the royal couch, he began to address her. Отправив его Махасатта, призвал военачальника и сказал: "Дорогой, завтра я раздам семьсот щедрых даров, семьсот слонов, семьсот коней, семьсот колесниц, семьсот женщин, семьсот коров, семьсот рабов, семьсот рабынь, приготовленные многие виды различной еды, даже и алкоголь, все что должно быть роздано приготовь!". Щедрый дар семи сотен обсудив, он отправил советников и в одиночестве прийдя в покои Мадди, сидя на краю царской кровати, с ней начал разговор.
Tamatthaṃ pakāsento satthā āha – The Master thus described it: Об этом Учитель сказал: