Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о городе
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о городе Далее >>
Закладка

Tattha hemañca kāyūranti suvaṇṇamayaṃ vanakhajjūriphalasaṇṭhānaṃ gīvāpasādhanameva. Ratanamayanti aparampi ratanamayaṃ gīveyyaṃ. Aṅgadaṃ maṇimekhalanti aṅgadābharaṇañca maṇimayamekhalañca. Uṇṇatanti ekaṃ nalāṭapasādhanaṃ. Mukhaphullanti nalāṭante tilakamālābharaṇaṃ. Nānāratteti nānāvaṇṇe. Māṇiketi maṇimaye. Uggatthanaṃ giṅgamakanti etānipi dve ābharaṇāni. Mekhalanti suvaṇṇarajatamayaṃ mekhalaṃ. Pāṭipādakanti pādapasādhanaṃ. Suttañca suttavajjaṃ cāti suttārūḷhañca asuttārūḷhañca pasādhanaṃ. Pāḷiyaṃ pana "suppañca suppavajjañcā"ti likhitaṃ. Upanijjhāya seyyasīti etaṃ suttārūḷhañca asuttārūḷhañca ābharaṇaṃ taṃ taṃ ūnaṭṭhānaṃ oloketvā alaṅkaritvā ṭhitā seyyasī uttamarūpadharā maddī devakaññāva nandane asobhatha. Vātacchupitāti cittalatāvane jātā vātasamphuṭṭhā suvaṇṇakadalī viya taṃ divasaṃ sā vijambhamānā asobhatha. Dantāvaraṇasampannāti bimbaphalasadisehi rattadantāvaraṇehi samannāgatā. Sakuṇī mānusinīva, jātā cittapattā patīti yathā mānusiyā sarīrena jātā mānusinī nāma sakuṇī cittapattā ākāse uppatamānā pakkhe pasāretvā gacchantī sobhati, evaṃ sā rattoṭṭhatāya nigrodhapakkabimbaphalasadisaoṭṭhehi asobhatha.

пали Комментарии
Tattha hemañca kāyūranti suvaṇṇamayaṃ vanakhajjūriphalasaṇṭhānaṃ gīvāpasādhanameva.
Ratanamayanti aparampi ratanamayaṃ gīveyyaṃ.
Aṅgadaṃ maṇimekhalanti aṅgadābharaṇañca maṇimayamekhalañca.
Uṇṇatanti ekaṃ nalāṭapasādhanaṃ.
Mukhaphullanti nalāṭante tilakamālābharaṇaṃ.
Nānāratteti nānāvaṇṇe.
Māṇiketi maṇimaye.
Uggatthanaṃ giṅgamakanti etānipi dve ābharaṇāni.
Mekhalanti suvaṇṇarajatamayaṃ mekhalaṃ.
Pāṭipādakanti pādapasādhanaṃ.
Suttañca suttavajjaṃ cāti suttārūḷhañca asuttārūḷhañca pasādhanaṃ.
Pāḷiyaṃ pana "suppañca suppavajjañcā"ti likhitaṃ.
Upanijjhāya seyyasīti etaṃ suttārūḷhañca asuttārūḷhañca ābharaṇaṃ taṃ taṃ ūnaṭṭhānaṃ oloketvā alaṅkaritvā ṭhitā seyyasī uttamarūpadharā maddī devakaññāva nandane asobhatha.
Vātacchupitāti cittalatāvane jātā vātasamphuṭṭhā suvaṇṇakadalī viya taṃ divasaṃ sā vijambhamānā asobhatha.
Dantāvaraṇasampannāti bimbaphalasadisehi rattadantāvaraṇehi samannāgatā.
Sakuṇī mānusinīva, jātā cittapattā patīti yathā mānusiyā sarīrena jātā mānusinī nāma sakuṇī cittapattā ākāse uppatamānā pakkhe pasāretvā gacchantī sobhati, evaṃ sā rattoṭṭhatāya nigrodhapakkabimbaphalasadisaoṭṭhehi asobhatha.